________________
पवेत्यादि-पथ्योपासहस्रेषु गतेषु नामगोत्रयान
अमुं च पक्ष्योपमा
Niतो तीसगाणमुप्पिं च वीसगाई असंखगुणणाए। तश्यं च वीसगाहि य विसेसमहियं कमेणेति ॥ms | पल्लेत्यादि-पस्योपमसार्धपत्योपमपिट्योपमानि यावत् पूवक्रमेणैव हानिरपबहुत्वं च।श्यमत्र नावना-एकेन्छियबन्धतुघ्यात् बन्धादनन्तरं स्थितिखंगसहस्रेषु गतेषु नामगोत्रयोः स्थितिबन्धः पयोपममात्रज्ञानावरणदर्शनावरणान्तरायवेदनीयानां सार्धपक्ष्योपमप्रमाणः । मोहनीयस्य विपश्योपममानः । अमुं च पश्योपमसार्धपत्योपमादिकं स्थितिबन्धं यावत् प्राक्तनः स्थितिबन्धः सर्वोऽपि पूर्वस्मात् पूर्वस्मात् पट्योपमस्य संख्येयतमेन लागेन हीनो हीनतरो वेदितव्यःस्थितिसत्कमणोऽपि चाहपबहुत्वं तथैव । 'पलस्स संखगुणहाणित्ति' पयस्य पक्ष्योपमस्याधः स्थितिबन्धः संख्येय गुणहान्या नवतिएतमुक्तं नवति-यस्य कर्मणो यदा पट्योपमप्रमाणः स्थितिबन्धस्तस्य तदा तत्कासादारन्यान्योऽन्यः स्थितिबन्धः संख्येयगुणहीनो जवति । ततश्चेदानीं नामगोत्रयोः पस्योपमप्रमाणात् स्थितिबन्धात् अन्य स्थितिबन्धं संख्येयगुणहीनं करोति । शेषाणां तु कर्मणां पट्योपमसंख्येयत्नागहीनं । एवं कतिपयेषु स्थितिवन्धसहस्रेषु गतेषु ज्ञानावरणदर्शनावरपवेदनीयान्तरायाणां पस्योपममात्रः स्थितिबन्धः मोहनीयस्य च सार्धपट्योपममात्रः । ततो ज्ञानावरणादीनामन्यः स्थितिबन्धः संख्येयगुणहीनः, मोहनीयस्य तु संख्येयजागहीनः । तत ऊर्ध्व स्थितिबन्धसहस्रेषु गतेषु मोहनीयस्य स्थितिबन्धः पश्योपमप्रमाणो भवति । ततो मोहनीयस्यान्यः स्थितिबन्धः संख्येयगुणहीनः प्रवर्तते । तदानीं च शेषकर्मणां स्थितिबन्धः पढ्योपमसंख्येयनागप्रमाणः । अत्रापबहुत्वं चिन्त्यते-नामगोत्रयोः स्थितिसत्कर्म सर्वस्तोकं ।। ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां संख्येयगुणं, स्वस्थाने तु परस्परं तुझ्यं । ततोऽपि मोहनीयस्य संख्येयगुणं ।।
Jain Educa
For Private & Personal use only
Linelibrary.org