SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ख्येयतमन्नागप्रमाण मायान्ति । स्थितियातयेषु जागेषु गतेषु सहमतिबन्धः । ततो जयोः । ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणि विशेषाधिकानि, स्वस्थाने तु परस्परं तुट्यानि । ततोऽपि चारित्रमोहनीय है। प्रकृतिः विशेषाधिकं । एतच्चाहपबहुत्वं सर्वकालमपि अष्टव्यं, यावदेतत्स्थानमिति ॥ ३५॥ ॥१७॥ विश्कंडगमुक्कस्सं पि तस्स पद्धस्स संखतमनागो। विश्बंधबहुसहस्से सेकेकं जं जणिस्सामो ॥३६॥ विशत्ति-उत्कृष्टमपि स्थितिकमकं हन्यमानं तस्य चारित्रमोहनीयोपशमकस्यानिवृत्तिकरणे प्रविष्टस्य पट्योपमसंख्येयतमो नागः । जघन्यमपि तस्यैतावदेव । केवलं तलघुतरं अष्टव्यं । एतमुक्तं जवति-अनिवृत्तिकरणे प्रविष्टस्य स्थितिघात उत्कर्षतोऽपि पश्योपमसंख्येयतमन्नागप्रमाण एव प्रवर्तते, नाधिकः । अनिवृत्तिकरणप्रथमसमये च तस्याप्रशस्तोपशमदिनाकरणनिधत्तिकरणनिकाचनाकरणानि व्यवछेदमायान्ति । स्थितिघातेषु सहस्रशो गतेषु सत्सु बध्यमानप्रकृतीनां बन्धः सागरोपमसहस्रपृथक्त्वप्रमाणो नवति । ततोऽनिवृत्तिकरणाशायाः संख्येयेषु लागेषु गतेषु सत्सु असंझिपञ्चेन्धियबन्धतुट्यः स्थितिबन्धो नवति । तदनन्तरं स्थितिखमपृथक्त्वे गते सति चतुरिन्छियबन्धसमानः स्थितिबन्धः । ततो नूयोपिस्थितिखमपृथक्त्वे गते सति त्रीन्जियबन्धतुट्यः स्थितिबन्धः । तत एवमेव दीजियतुझ्यः । ततोऽप्येवमेवैकेनिजयबन्धतुझ्यः । इत ऊर्च स्थितिबन्धसहस्रेषु गतेषु सत्सु आयुर्वर्जानां सप्तानां कर्मणामेकैक यन्नवति वक्तव्यं तन्नणिष्यामि ३६ तदेवाहपरदिवद्वबिपवाणि जाव पवस्स संखगुणहाणी । मोहस्स जाव पद्धं संखेजश्नागहाऽमोहा॥३॥ ॥१७॥ तो नवरमसंखगुणा एकपहारेण तीसगाणमहो । मोहे वीसग देता य तीसगाणुपि तश्यं च ॥३॥ CARRORS *OSAASLAPISSARIAS पृथक्त्वे गते सति र स्थितिखंमपृथक्त्वाणान्यायाः संख्येयेषु ना गतेषु सत्सु बध्यमातत्यामशस्तोपशम-18 * Jain Educati o nal For Private & Personal use only M Kimelibrary.org |
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy