SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ BAALANAAKRA ससो किश्चा।करणा हनीयत्रितयमुपशमय्य, उपशमनाविधिः सकलोऽपि प्रागिव करणत्रयानुगो वेदितव्यः । नवरमन्तरकरणं कुर्वन्ननुदितयोमिथ्यात्वसम्यग्मिथ्यात्वयोः प्रथमां स्थितिमावलिकामात्रां करोति । सम्यक्त्वस्य चान्तर्मुहूर्तप्रमाणां । उत्कीर्यमाणं च दादतिकमन्तरकरणसत्कं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति। शेषं तथैव वक्तव्यं ॥ ३३ ॥ दर्शनत्रितयमुपशमय्य किं करोतीत्यत आहअझापरिवित्ती पमत्त श्यरे सहस्ससो किच्चा।करणाणि तिन्नि कुणए तश्यविसेसे श्मे सुणसु॥३॥ अपत्ति-अझापरिवृत्तीः संक्लेशविशोधिवशात् प्रमत्तन्नावे इतरस्मिंश्चाप्रमत्तनावे कालपरावृत्तीः सहस्रशः कृत्वा चारित्रमोहनीयोपशमनाय त्रीणि करणानि यथाप्रवृत्तादीनि करोति । तानि च प्रागिव वक्तव्यानि । केवलं तृतीयेऽनिवृत्तिकरणे इमान वक्ष्यमाणान् विशेषान् शृणुत ॥ ३४ ॥ तानेवाहअंताकोमाकोमी संतं अनियहिणो य उदहीणं । बंधो अंतोकोमी पुवकमा हाणि अप्पबद् ॥ ३५॥ | अंतोत्ति-अनिवृत्तिकरणस्य प्रथमसमये आयुर्वजानां सप्तानां कर्मणां स्थितिसत्कर्म अन्तःसागरोपमकोटीकोटीदिमाएं । बन्धः पुनरन्तःसागरोपमकोटी कोटीप्रमाणः । सोऽपि च पूर्वक्रमेण हानि गति । तद्यथा-स्थितिबन्धे पूर्णे | सत्यन्यं स्थितिबन्धं पट्योपमसंख्येयत्नागहीनं करोति । तस्मिन्नपि पूर्णे सत्यन्यं स्थितिबन्धं पट्योपमसंख्येयत्नागहीन ४ करोतीत्यादि । अस्पबहुत्वमपि पूर्वक्रमेणैव वेदितव्यं । तद्यथा-सर्वस्तोके नामगोत्रे, स्वस्थाने तु परस्परं तुट्ये । ततो तजावे कालपरावृत्ती: तीयेऽनि-* JainEducation a lional For Private & Personal use only INEnelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy