________________
प्रकृतिः
CATEGORSANSAR
णाझायां वर्तते कृतकरणो जवतीत्यर्थः । अस्यां कृतकरणाघायां वर्तमानः कश्चित्कालमपि कृत्वा चतसृणा गतीनामन्यतमस्यां गतावुत्पद्यते । खेश्यायामपि च, पूर्व शुक्लखेश्यायामासीत् , संप्रति त्वन्यतमस्यां गछति । तदेवं प्रस्थापको मनुष्यो निष्ठापकस्तु चतसृष्वपि गतिषु नवति । उक्तं च-“पध्वगो य मणुस्सो निच्चगो चनसु वि गईसु"। अथोच्येत हीणसप्तको गत्यन्तरं संक्रामन् कतितमे नवे मोदमुपयाति ? उच्यते-तृतीये चतुर्थे वा नवे । तथाहि-यदि देवगतिं नरकगतिं वा संक्रामति ततो देवनवान्तरितो नरकनवान्तरितो वा तृतीयजवे मोक्षमुपयाति । श्रथ तिर्यक्षु मनुष्येषु वा समुत्पद्यते, तर्हि सोऽवश्यमसंख्येयवर्षायुष्केषु मध्ये समुत्पद्यते, न संख्येयवर्षायुष्केषु । ततस्तन्नवानन्तरं देवनवे, तस्माच्च देवनवाच्युत्वा मनुष्यत्नवं, ततो मोदं यातीति चतुर्थे नवे मोक्षगमनं । उक्तं च-"तश्यचउने तम्मि व नवम्मि सिकंति दसणे खीणे । जं देवनिरऽ असंखाउचरमदेहेसु ते होंति ॥१॥ तथा क्षीणसप्तकः पूर्वबघायुष्कोऽपि यदि तदानीं कालं न करोति, तर्हि कश्चिकैमानिकेष्वेव, बद्धायुष्कः चारित्रमोहनीयस्योपशमनार्थमप्युचतते । अथाबघायुष्कस्ततः सप्तकक्ष्यानन्तरं रूपकश्रेणिमेव प्रतिपद्यते ॥ ३ ॥
उपशमश्रेणिं प्रतिपत्तुकामस्यैव प्रकारान्तरमाहश्रवा दंसणमोहं पुवं उवसामइत्तु सामन्ने । पढमविश्मावलियं करे दोण्हं अणुदियाणं ॥ ३३ ॥ - अहव त्ति-अथवेति प्रकारान्तरे । इह यदि वेदकसम्यग्दृष्टिः सन् उपशमश्रोणि प्रतिपद्यते। ततो नियमाद्दर्शनमोहनीयत्रितयं पूर्वमुपशमयति । तच्च श्रामण्ये स्थितः सन्नुपशमयति । तथा चाह-श्रामण्ये संयमे स्थितः सन् दर्शनमो
॥१७१॥
Jain Educati
o nal
For Privale & Personal use only
Manelibrary.org