SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ त्वस्य दलिकमावलिकामानं जातं । सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु पड्योपमासंख्येयजागमा । अमूनि च स्थितिखमानि 8 खंड्यमानानि मिथ्यात्वसत्कानि सम्यक्त्वसम्यमिथ्यात्वयोः प्रदिपति । सम्यमिथ्यात्वसत्कानि सम्यक्त्वे, सम्यक्त्वसकानि त्वधस्तात् स्वस्थाने इति । तदपि च मिथ्यात्वदलिकमावलिकामात्रं स्तिबुकसंक्रमेण सम्यक्त्वे प्रदिपति । तदनन्तरं सम्यक्त्वसम्यडिमथ्यात्वयोरसंख्येयान् जागान् खंडयति, एकोऽवशिष्यते । ततस्तस्याप्यसंख्येयान् जागान् खंगयति, एक मुश्चति । एवं कतिपयेषु स्थितिखंमेषु गतेषु सम्यमिथ्यात्वमावलिकामानं जातं । तदानीं च सम्यक्त्वस्य स्थितिसत्कर्म अष्टवर्षप्रमाणं जवति । तस्मिन्नेव च काले सकलप्रत्यूहापगमतो निश्चयनयमतेन दर्शनमोहनीयक्षपक उच्यते । अत ऊवं सम्यक्त्वस्य स्थितिखममन्तर्मुहूर्तप्रमाणमुत्किरति । तदलिकं तूदयसमयादारज्य प्रक्षिपति । केवखमुदयसमये सर्वस्तोकं । ततो वितीयसमयेऽसंख्येयगुणं । ततोऽपि तृतीयसमयेऽसंख्येयगुणं । एवं तावक्तव्यं यावद्गुणश्रेणीशिरः। तत ऊर्ध्वं तु विशेषहीनं विशेषहीनं तावद्यावच्चरमा स्थितिः। एवमान्तमौहूर्तिकान्यनेकानि खंमान्युत्कि|रति निदिपति च तावद्यावविचरम स्थितिखं। विचरमात्तु खंडाचरमखंडं संख्येयगुणं । तदपि च गुणश्रेण्याः संख्येयतमो नागः। श्रन्याश्च तपरि संख्येयगुणाः स्थितयः । उत्कीर्य च तद्दखिकमुदयसमयादारन्यासंख्येयगुणतया प्रक्षिपति । तद्यथा-उदयसमये स्तोकं । ततो दितीयसमयेऽसंख्येयगुणं । ततोऽपि तृतीयसमयेऽसंख्येयगुणं । एवं तावघाच्यं यावगुणश्रेणिशिरः। अत ऊर्ध्वमुत्कीर्यमाणमेव चरमस्थितिखंमं । ततो न तत्र प्रक्षिपति । चरमे च स्थितिखेमे उत्कीर्णे सत्यसौ पकः कृतकरण इत्युच्यते । तथा चाह-कयकरणघाएँ पलिमे होइत्ति' पश्चिमे चरमखमे उत्कीर्णे कृतकर Jain Educati o nal For Private & Personal use only INEnelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy