________________
प्रकृतिः
॥१७॥
PRIORRORESEX
तयोरेवमारजते । तद्यथा-प्रथम स्थितिखमै बृहत्तरमुखयति । ततो वितीयं विशेषहीनं । ततोऽपि तृतीयं विशेषहीनं । एवं तावक्तव्यं यावदपूर्वकरणचरमसमयः । अपूर्वकरणप्रथमसमये च यत् स्थितिसत्कर्मासीत् , तत्तस्यैव चरमसमये || संख्येयगणडीनं जातं । ततोऽनिवृत्तिकरणे प्रविशति । अत्रापि स्थितिघातादीन् सर्वानपि तथैव करोति । अनिवृत्तिकरणप्रथमसमये च दर्शनत्रिकस्यापि देशोपशमनानिधत्तिनिकाचना व्यवविद्यन्ते । दर्शनमोहनीयत्रिकस्य च स्थितिसकर्म अनिवत्तिकरणप्रथमसमयादारज्य स्थितिघातादिनिर्घात्यमानं स्थितिखंमसहस्रेषु गतेष्वसंझिपश्चेमिष्यस्थितिसत्कर्मस-1 मानं नवति । ततः स्थितिखंगसहस्रपृथक्त्वे गते सति चतुरिन्जियस्थितिसत्कर्मसमानं जवति । ततोऽपि तावन्मात्रेषु खमेष गतेषु त्रीन्जियस्थितिसत्कर्मसमानं । ततोऽपि तावन्मात्रेषु खंभेषु गतेषु वीन्जियस्थितिसत्कर्मसमानं । ततोऽपि तावन्मात्रेषु खमेषु गतेष्वेकेन्द्रियस्थितिसत्कर्मसमानं । ततोऽपि तावन्मात्रेषु खंडेषु गतेषु पथ्योपममात्रप्रमाणं जवति । एतचर्णिकारमतेनोक्तं । पञ्चसंग्रहकारमतेन तु पख्योपमसंख्येयजागमात्रं । तमुक्तं पञ्चसंग्रहे-"हितिखंमसहस्साइं एकेके अंतरम्मि गन्ति । पलिउवमसंखंसे दंसणसंते त जाए ॥१॥(संखेजम) संखेजा जागाखमईत्यादि"। 'एकैकस्मिन्नन्तरे इति असंझिपञ्चेन्जियचतुरिन्धियादिसमानस्थितिसत्कर्मनावनानामपान्तराले इति । तत एक संख्येयतमं जागं मुक्त्वा शेष सर्वमपि त्रयाणां दर्शनमोहनीयानां विनाशयति । ततस्तस्यापि प्राग्मुक्तसंख्ययनागस्यैकं संख्येयजागं मुक्त्वा शेषान् संख्येयान् जागान् विनाशयति । एवं स्थितिघाताः सहस्रशो ब्रजन्ति । तदनन्तरं च मिथ्यात्वस्यासंख्येयान् जागान खडयति । सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु संख्येयान् नागान् खमयति । तत एवं स्थितिखमेषु प्रजूतेषु गतेषु सत्सु मिथ्या
॥१७॥
Jain Education
Harelibrary.org
a
For Privale & Personal use only
l