Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 373
________________ संखगुणहाणिबंधो एत्तो सेसाण संखगुणहाणी । पउवसमए नपुंसं असंखगुणणाएँ जावंतो ॥४॥ | उसमयेत्यादि-5समयकयंतरे' इति अन्तरकरणे कृते सति दितीये समये इमे सप्ताधिकारा युगपत्प्रवर्तन्ते, तद्यथापुरुषवेदसंज्वलनानामानुपूव्र्यैव संक्रमः, संज्वलनलोजस्य च संक्रमानावः । तथाऽन्तरकरणे कृते सति अनन्तरादिषु समयेषु याः प्रकृतयो मोहनीयसत्का अमोहनीयसत्का वा बध्यन्ते तासां पलामावलिकानां मध्ये उदीरणा न नवति दकिं तु षट्स्वावलिकास्वतिक्रान्तासु । तथा मोहे मोहनीये रसबन्ध एकस्थानकः। तथा मोहनीयस्य संख्येयवार्षिक: स्थितिबन्धः संख्येयवार्षिकश्च नदीरणोदयः । संख्येयवार्षिकात् स्थितिबन्धात् परतोऽन्योऽन्यः स्थितिबन्धः सर्वोऽपि पूर्वस्मात् पूर्वस्मात् संख्येयगुणहीनो नावी, शेषाणां तु कर्मणामसंख्येयगुणहीनः । तथा 'पनवसमए नपुंस त्ति' अन्तरकरणे कृते सति दितीये समये नपुंसकवेदं प्रोपशमयति उपशमयितुमारजते असंख्येयगुणतया, तं च तावद्यावदन्तश्चरमसमयः। तथाहि नपुंसकवेदस्य प्रथमसमये स्तोकं प्रदेशाग्रमुपशमयति । ततो वितीयसमयेऽसंख्येयगुणं । तृतीयसमयेऽसंख्येयगुणं । एवं प्रतिसमयमसंख्येयगुणं तावक्तव्यं यावच्चरमसमयः, परप्रकृतिषु च प्रतिसमयमुपशमितदलिकापेल्याऽसंख्येयगुणं तावत्संक्रमयति यावविचरमसमयः। चरमसमये पुनरुपशम्यमानं दलिकं परप्रकृतिषु संक्रम्यमाणदलिकापेक्ष्याऽसंख्येयगुणं अष्टव्यं । नपुंसकवेदोपशमनारंलप्रश्रमसमयादारन्य च सर्वकर्मणामुदीरणा दलिकापेक्ष्या। |स्तोका, उदयस्त्वसंख्येयगुणः । नपुंसकवेदे चोपशान्ते स्त्रीवेदं पूर्वोक्तेनैव विधिनोपमशयितुमारजते ॥ ४३-४ ॥ एविकी संखतमे गयम्मि घाईण संखवासाणि । संखगुणहाणि एत्तो देसावरणाणुदगराई ॥४५॥ Sain Educati o nal For Private & Personal use only NEnelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462