Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 371
________________ |बन्धसहस्रेषु गतेषु सत्सु चकुर्दर्शनावरणीयस्यानुल्लागं देशघातिनं बध्नाति । ततोऽपि संख्येयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु मतेमतिज्ञानावरणीयस्य सपरिजोगान्तरायस्यानुन्नागं देशघातिनं बध्नाति । ततः पुनरपि स्थितिबन्धसहस्रेषु गतेषु सत्सु वीर्यान्तरायानुलागं देशघातिनं बध्नाति । 'असे ढिगया' इत्यादि अश्रेणिगताः पकश्रेणिरहिता उपशमश्रेणिरहिता वा बन्धकाः पूर्वोक्तान्यपि कर्माणि सर्वघातीनि बध्नन्ति, पूर्वोक्तप्रकृतीनामनुलागं सर्वघातिनं बघ्नन्तीत्यर्थः॥४०-४१॥ संजमघाईणंतरमेब उ पढमहिश य अन्नयरो । संजलणावेयाणं वेश्जतीण कालसमा ॥४॥ संजमघाईणं ति-वीर्यान्तरायदेशघात्यनुनागवन्धानन्तरं संख्येयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु संयमघातिनां कर्मणामनन्तानुवन्धिवर्जानां घादशानां कषायाणां नवानां च नोकषायाणां सर्वसंख्यया एकविंशतिप्रकृतीनामन्तरकरणं करोति । तत्र च चतुर्णा संज्वलनानामन्यतमस्य वेद्यमानस्य संज्वलनस्य त्रयाणां च वेदानामन्यतमस्य वेदस्य वेद्यमानस्य प्रश्रमा स्थितिः स्वोदयकालप्रमाणा । अन्येषां चैकादशकषायाणां अष्टानां च नोकषायाणां प्रथमस्थितिरावलिकामात्रा । स्वोदयकालप्रमाणं च चतुर्णा संज्वलनानां त्रयाणां च वेदानामिदं-स्त्रीवेदनपुंसकवेदयोरुदयकालः सर्वस्तोकः, स्वस्थाने तु परस्परं तुभ्यः। ततः पुरुषवेदस्य संख्येयगुणः । ततोऽपि संज्वलनक्रोधस्य विशेषाधिकः । ततोऽपि संज्वलनमानस्य विशेषाधिकः । ततोऽपि संज्वलनमायाया विशेषाधिकः। ततोऽपि संज्वलनलोनस्य विशेषाधिकः । उक्तं च"श्रीअपुमोदयकाला संखेजगुणा उ पुरिसवेदस्स । तस्स वि विसेसअहिले कोहे तत्तो वि जहकमसो॥१॥” तत्र |संज्वलनक्रोधनोपशमणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणक्रोधोपशमो न भवति, तावत्संज्वलनक्रोधस्यो-18 क०प्र०३० Jain Education For Privale & Personal use only nelibrary.org JNilonal

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462