Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 374
________________ प्रकृति एविनिति एवं पूर्वोक्तेन प्रकारेण स्त्रीवेदस्योपशम्यमानस्योपशमनाक्षायाः संख्येयतमे जागे गते सति घातिकर्मण झानावरणदर्शनावरणान्तरायाणां संख्येयानि वर्षाणि संख्येयवर्षप्रमाणः स्थितिबन्धो नवति । इतश्च संख्येयवर्षप्रमाणात् ॥१७६॥ स्थितिबन्धात् अन्योऽन्यः स्थितिबन्धो घातिकर्मणां पूर्वस्मात् पूर्वस्मात् संख्येयगुणहीनो जवति। अस्मादेव च संख्येयव|र्षप्रमाणात् स्थितिबन्धादारभ्य देशघातिनां केवलज्ञानावरणकेवलदर्शनावरणवर्जानां ज्ञानावरणदर्शनावरणानां उदकराज दादकराजिसमानं रसं बध्नाति एकस्थानक रसं बनातीत्यर्थः । तत एवं स्थितिबन्धसहस्रेषु गतेषु सत्सु स्त्रीवेद उपशान्तो नवति ॥४५॥ ता सत्तण्हं एवं संखतमे संखवासितो दोण्हं । विक्ष्यो पुण विश्बंधो सवेसि संखवासाणि ॥४६॥ हा तोत्ति-स्त्रीवेदे उपशान्ते ततः शेषान् सप्त नोकषायान् उपशमयितुमारजते । तेषां चैवं पूर्वोक्तन प्रकारेणोपशम्यमानानामुपशमनाचायाः संख्येयतमे नागे गते सति यो मगोत्रयोः संख्येयवार्षिकः स्थितिबन्धो जवति । वेदनीयस्य पुनरसंख्येयवार्षिक एव । तस्मिंश्च स्थितिवन्धे पूर्णे सति अन्यो वितीयस्थितिबन्धो वेदनीयस्यापि संख्येयवार्षिको जवति।। तथा च सति सर्वेषामपि कर्मणां ततः प्रति संख्येयवार्षिक एव स्थितिबन्धः। पूर्वस्माच्च पूर्वस्माच्चान्योऽन्यः स्थितिबन्धः प्रवर्तमानः संख्येयगुणहीनःप्रवर्तते। ततः स्थितिवन्धसहस्रेषु गतेषु सत्सु सप्तापि नोकषाया उपशान्ता नवन्ति ॥४६॥ नवरं बस्सुवसमिङमाणे सेका उदयविई पुरिससेसा । समऊणावलिगगे बझा विय तावदकाए ॥४॥ उस्सु त्ति-षट्सु नोकषायेषु नपशम्यमानेषु यस्मिन् समये षट् नोकषाया उपशान्तास्तस्मिन् समये पुरुषवेदस्य प्रथम CRACY । ॥१७६॥ Jain Educat i onal For Private & Personal use only Meibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462