________________
प्रकृति
एविनिति एवं पूर्वोक्तेन प्रकारेण स्त्रीवेदस्योपशम्यमानस्योपशमनाक्षायाः संख्येयतमे जागे गते सति घातिकर्मण
झानावरणदर्शनावरणान्तरायाणां संख्येयानि वर्षाणि संख्येयवर्षप्रमाणः स्थितिबन्धो नवति । इतश्च संख्येयवर्षप्रमाणात् ॥१७६॥
स्थितिबन्धात् अन्योऽन्यः स्थितिबन्धो घातिकर्मणां पूर्वस्मात् पूर्वस्मात् संख्येयगुणहीनो जवति। अस्मादेव च संख्येयव|र्षप्रमाणात् स्थितिबन्धादारभ्य देशघातिनां केवलज्ञानावरणकेवलदर्शनावरणवर्जानां ज्ञानावरणदर्शनावरणानां उदकराज दादकराजिसमानं रसं बध्नाति एकस्थानक रसं बनातीत्यर्थः । तत एवं स्थितिबन्धसहस्रेषु गतेषु सत्सु स्त्रीवेद उपशान्तो
नवति ॥४५॥
ता सत्तण्हं एवं संखतमे संखवासितो दोण्हं । विक्ष्यो पुण विश्बंधो सवेसि संखवासाणि ॥४६॥ हा तोत्ति-स्त्रीवेदे उपशान्ते ततः शेषान् सप्त नोकषायान् उपशमयितुमारजते । तेषां चैवं पूर्वोक्तन प्रकारेणोपशम्यमानानामुपशमनाचायाः संख्येयतमे नागे गते सति यो मगोत्रयोः संख्येयवार्षिकः स्थितिबन्धो जवति । वेदनीयस्य पुनरसंख्येयवार्षिक एव । तस्मिंश्च स्थितिवन्धे पूर्णे सति अन्यो वितीयस्थितिबन्धो वेदनीयस्यापि संख्येयवार्षिको जवति।। तथा च सति सर्वेषामपि कर्मणां ततः प्रति संख्येयवार्षिक एव स्थितिबन्धः। पूर्वस्माच्च पूर्वस्माच्चान्योऽन्यः स्थितिबन्धः प्रवर्तमानः संख्येयगुणहीनःप्रवर्तते। ततः स्थितिवन्धसहस्रेषु गतेषु सत्सु सप्तापि नोकषाया उपशान्ता नवन्ति ॥४६॥ नवरं बस्सुवसमिङमाणे सेका उदयविई पुरिससेसा । समऊणावलिगगे बझा विय तावदकाए ॥४॥ उस्सु त्ति-षट्सु नोकषायेषु नपशम्यमानेषु यस्मिन् समये षट् नोकषाया उपशान्तास्तस्मिन् समये पुरुषवेदस्य प्रथम
CRACY
।
॥१७६॥
Jain Educat
i onal
For Private & Personal use only
Meibrary.org