________________
प्रथमसमये समयायामागुता पुरुषवेदस्य सत्का एकाध्यषमा नोकषायाणां सत्त
स्थितौ शेषा एकैवोदयस्थितिः समयमात्रावतिष्ठते । तदानी च पुरुषवेदस्य स्थितिबन्धः षोमश वर्षाणि नवति । संज्वलनानां पुनः संख्येयानि वर्षसहस्राणि । तथा पुरुषवेदस्य प्रथमस्थितौ ध्यावलिकाशेषायां प्रागुक्तस्वरूप आगालो व्यवविद्यते, जदीरणा तु नवति । तस्मादेव च समयादारज्य षमां नोकषायाणां सत्कं दलिकं पुरुषवेदे न संक्रमयति, किंतु संज्वलनेषु । यदा च प्रागुक्ता पुरुषवेदस्य सत्का एकाप्युदयस्थितिरतिक्रान्ता तदाऽसाववेदको जवति । अवेदकाघायाश्च प्रथमसमये समययोनावलिकादिकेन कालेन यदकं तदेव केवलमनुपशान्तं तिष्ठति। शेष पुनः सकलमपि नपुंसकवदोक्तप्रकारेणोपशान्तं । तदपि च समयोनावलिकादिककालबद्धं तावदझ्या तावता कालेन समययोनावलिकाधिकप्रमाणेन कालेनेत्यर्थः । उपशमयति । तमुपशमनाविधिश्चायम्-प्रथमसमये स्तोकमुपशमयति । वितीयसमयेऽसंख्येयगुणं ।। तृतीयसमयेऽसंख्येयगुणं । एवं तावघाच्यं यावत्समयोनावलिकाधिकचरमसमयः। परप्रकृतिषु च प्रतिसमयं समयोनावलिकादिककालं यावद्यथाप्रवृत्तसंक्रमेण संक्रमयति । परं प्रथमसमये प्रनूतं । वितीयसमये विशेषहीनं । तृतीयसमये विशेषहीनं । एवं तावद्यावच्चरमसमयः । ततः पुरुषवेद उपशान्तः । तदानीं च संज्वलनानां घात्रिंशघर्षप्रमाणोऽन्तर्मुहूर्तोनः स्थितिबन्धो नवति । शेषाणां च ज्ञानावरणदर्शनावरणान्तरायाणां संख्येयानि वर्षसहस्राणि ॥॥ |तिविहमवे कोहं कमेण सेसे वितिविदतिविहे वि।पुरिससमा संजलणा पढमविई थालिगा अहिगा।
तिविहमवेत्ति-यस्मिन् समये पुरुषवेदस्यावेदको जातस्तस्मादेव समयादारच्याप्रत्याख्यानप्रत्याख्यानावरणसंज्वल-IN नक्रोधान् युगपऽपशमयितुमारजते । उपशमनां च कुर्वतः प्रथमस्थितिबन्धे पूर्णे सत्यन्यःस्थितिबन्धः संज्वलनानां
Jain Educatia
national
For Private & Personal use only
jainelibrary.org