Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कर्म॥ १६५ ॥
Jain Educati
स्मात् पूर्वस्मादनन्तगुणवृद्धानि । 'संखित्यादि' अनिवृत्तिकरणायायाः संख्येयेषु जागेषु गतेषु सत्सु एकस्मिंश्च जागे संख्येयतमे शेषे तिष्ठति अन्तर्मुहूर्तमात्रमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणं करोति । अन्तरकरण करणकालश्चान्तर्मुहूर्तप्रमाणः प्रथम स्थितेः किंचिन्यूनोऽजिनवस्थितिबन्धान्यया समः । तथाहि - अन्तरकरणकरण प्रथमसमये एवान्यं स्थितिबन्धं मिथ्यात्वस्यारजते । स्थितिबन्धान्तरकरणे च युगपदेव परिसमापयति । अन्तरकरणे च क्रियमाणे गुणश्रेणेः संख्ये - यतमं जागमन्तरकरणदलिकेन सहोत्किरति उत्कीर्यमाणं च दलिकं प्रथम स्थितौ द्वितीयस्थितौ च प्रक्षिपति । अन्तरकरणाच्चाधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते । उपरितनी तु द्वितीया । प्रथमस्थितौ च वर्तमान उदीरणाप्रयोगेण दलिकं प्रथम स्थितिसत्कं दलिकं समाकृष्योदयसमये प्रक्षिपति सा उदीरणा । यत्पुनः द्वितीयस्थितेः सकाशा उदीरणाप्रयोगेण समाकृष्योदये प्रक्षिपति स गाल इति । उदीरणाया एव विशेषप्रतिपत्त्यर्थमिदं द्वितीयं नाम पूर्वसूरिजिरावेदितं । उदयोदीरणाच्यां च प्रथमां स्थितिमनुजवन् तावतो यावदावलिकाधिकं शेषं तिष्ठति । तस्मिंश्च स्थिते आगालो न जवति, किंतु केवलोदीरणैव । साप्युदीरणा तावद्यावदावलिकाशेषो न जवति । श्रावलिकायां च शेषी - जुतायामुदीरणापि निवर्तते । ततः केवलेनैवोदयेन तामावलिकामनुभवति । तस्यामपि चापगतायामुदयोऽपि मिथ्यात्वस्य विनिवर्तते, तद्दसिकाजावात् । तस्मिंश्चापगते सत्योपशमिकं सम्यक्त्वमवाप्नोति ॥ १६-१७ ॥
तथा चाह—
मित्सुद खीणे लहए सम्मत्तमोवस मियं सो । लंजेष जस्स लग्नइ श्राय हियमलपुत्रं जं ॥ १८ ॥
national
For Private & Personal Use Only
प्रकृतिः
॥ १६५ ॥
ainelibrary.org

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462