SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ कर्म॥ १६५ ॥ Jain Educati स्मात् पूर्वस्मादनन्तगुणवृद्धानि । 'संखित्यादि' अनिवृत्तिकरणायायाः संख्येयेषु जागेषु गतेषु सत्सु एकस्मिंश्च जागे संख्येयतमे शेषे तिष्ठति अन्तर्मुहूर्तमात्रमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणं करोति । अन्तरकरण करणकालश्चान्तर्मुहूर्तप्रमाणः प्रथम स्थितेः किंचिन्यूनोऽजिनवस्थितिबन्धान्यया समः । तथाहि - अन्तरकरणकरण प्रथमसमये एवान्यं स्थितिबन्धं मिथ्यात्वस्यारजते । स्थितिबन्धान्तरकरणे च युगपदेव परिसमापयति । अन्तरकरणे च क्रियमाणे गुणश्रेणेः संख्ये - यतमं जागमन्तरकरणदलिकेन सहोत्किरति उत्कीर्यमाणं च दलिकं प्रथम स्थितौ द्वितीयस्थितौ च प्रक्षिपति । अन्तरकरणाच्चाधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते । उपरितनी तु द्वितीया । प्रथमस्थितौ च वर्तमान उदीरणाप्रयोगेण दलिकं प्रथम स्थितिसत्कं दलिकं समाकृष्योदयसमये प्रक्षिपति सा उदीरणा । यत्पुनः द्वितीयस्थितेः सकाशा उदीरणाप्रयोगेण समाकृष्योदये प्रक्षिपति स गाल इति । उदीरणाया एव विशेषप्रतिपत्त्यर्थमिदं द्वितीयं नाम पूर्वसूरिजिरावेदितं । उदयोदीरणाच्यां च प्रथमां स्थितिमनुजवन् तावतो यावदावलिकाधिकं शेषं तिष्ठति । तस्मिंश्च स्थिते आगालो न जवति, किंतु केवलोदीरणैव । साप्युदीरणा तावद्यावदावलिकाशेषो न जवति । श्रावलिकायां च शेषी - जुतायामुदीरणापि निवर्तते । ततः केवलेनैवोदयेन तामावलिकामनुभवति । तस्यामपि चापगतायामुदयोऽपि मिथ्यात्वस्य विनिवर्तते, तद्दसिकाजावात् । तस्मिंश्चापगते सत्योपशमिकं सम्यक्त्वमवाप्नोति ॥ १६-१७ ॥ तथा चाह— मित्सुद खीणे लहए सम्मत्तमोवस मियं सो । लंजेष जस्स लग्नइ श्राय हियमलपुत्रं जं ॥ १८ ॥ national For Private & Personal Use Only प्रकृतिः ॥ १६५ ॥ ainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy