________________
सारिकातिरिक्तः अपूर्वकरणानिवृत्तिकरणकालान्यामन्यधिकः। एष प्रथमसमयगृहीतदखिकनिक्षेपविधिः। एवं द्वितीयादिसमयग्रहीतानामपि दखिकानां निक्षेपविधिर्षष्टव्यः अन्यच्च गुणश्रेणिरचनाय प्रथमसमये दलिकं यह्यते तत्स्तोकोक्तिीयसपसंख्येयगणं ततोऽपितृतीयसमयेऽसंख्येयगुणं। एवं तावघाच्यं यावद्गपश्रेणिकरणचरमसमयः । तथाऽपर्वकरणसमयेष अनिवत्तिकरणसमयेषु चानुजवतःक्रमशःदीयमाणेषु सत्सु गुणश्रेणिदलिकनिक्षेपः शेषे शेषे जवति, उपरिचन वर्धते॥१५॥
संप्रत्यनिवृत्तिकरणस्वरूपमाहअनियहिम्मि वि एवं तुझे काले समा त नाम।संखिजाश्मे सेसे जिन्नमुहुत्तं अहो मुच्चा ॥ १६ ॥ किंचणमुहत्तसमं विश्बंधझाएँ अंतरं किच्चा । श्रावलियुगेकसेसे आगोल उदीरणा समिया ॥१७॥
नियहिम्मित्ति-यथाऽपूर्वकरणप्रथमसमयादारज्य स्थितिघातादयो युगपत्प्रवर्तमाना उक्ता एवमनिवृत्तिकरणेऽपि वक्तव्याः। 'तले काले समा त नाम ति' तुट्ये समानेकाले यतः समा सर्वेषामपि तत्प्रविष्टानां विशोधिवति, न विषमा.
ततो नाम सान्वयं निर्वचनीयं अनिवृत्तिकरणमिति । एतमुक्तं नवति-अनिवृत्तिकरणस्य प्रथमसमये ये वर्तन्ते ये च वृत्ता ४ावतिष्यन्ते तेषां सर्वेषामपि समा एकरूपा विशोधिः। वितीयसमयेऽपि च ये वर्तन्ते ये च वृत्ताये च वर्तिष्यन्ते. तेषाM मर्वेषां परस्परं समा विशोधिः। नवरं प्रथमसमयजाविविशोध्यपेक्ष्याऽनन्तगुणा । एवं तावक्तव्यं यावदनिवृत्ति
करणचरमसमयः। तत एवमस्मिन् करणे प्रविष्टानां तुध्यकालानामसुमतां परस्परमध्यवसानानां या निवृत्तिावृत्तिः मान विद्यत इत्यनिवृत्तिकरणमिति नाम । अस्मिंश्चानिवृत्तिकरणे यावन्तः समयास्तावन्ति अध्यवसायस्थानानि पूर्व
SCRECRACCRA
%AA%%%%ASCARSARYANA
Jain Education
anal
For Privale & Personal use only
elibrary.org