SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृति ॥१६॥ CARREARREARS शितिकमकमन्तर्महर्तेन कालेनोकिरति । प्रागुक्तप्रकारेणेव च निक्षिपति । एवमपूर्वकरणाद्धायां प्रजूतानि स्थितिखं सहयाशिव्यतिक्रामन्ति । तथा च सति यत् अपूर्वकरणस्य प्रथमसमये स्थितिसत्कर्मासीत, तत्तस्यैव चरमसमये |संख्येयगणहीनं जातं । संप्रति रसघातोऽनिधीयते-'अणुनागाणेत्यादि' अशुनानां प्रकृतीनां यदनुनागसत्कर्म तस्यानन्ततमं नाग मुक्त्वा शेषाननन्ताननुनागनागान् अन्तमुहूर्तन काखेनाशेषानपि विनाशयति । ततः पनरनियम क्तस्यानन्ततमस्यानन्ततमं जागं मुक्त्वा शेषान् अनुनागनागान् अन्तर्मुहूर्तेन कालेन विनाशयति । एवमनेकान्यनजानखंमसहस्राणि एकस्मिन् स्थितिखंडे व्यतिक्रामन्ति । तेषां च स्थितिखमानां सहनैम्तिीयमपूर्वकरणं परिसमाप्यते । संप्रति | स्थितिबन्धाद्धा जण्यते-अपूर्वकरणस्य प्रथमसमयेऽन्य एवापूर्वः पश्योपमसंख्येयजागहीनः स्थितिबन्ध श्रारभ्यते । दास्थितिघातस्थितिबन्धौ युगपदेवारन्येते, युगपदेव च निष्ठां यातः ॥ १३-१४॥ अधुना गुणश्रेणिस्वरूपमाहगुणसेढी निकेवो समये समये असंखगुणणाए । बझाङगारित्तो सेसे सेसे य निकेवो ॥ १५॥ गणसेवित्ति-यस्थितिकमकं घातयति तन्मध्यादलिकं गृहीत्वा उदयसमयादारन्य प्रतिसमयमसंख्येयगणनया निक्षिMIपति। तद्यथा-उदयसमये स्तोका दितीयसमयेऽसंख्येयगुणं । ततोऽपि तृतीयसमयेऽसंख्येयगणं । एवं तावक्तव्यं । यावदन्तर्मुहर्तचरमसमयः। तच्चान्तर्मुहूर्तमपूर्वकरणानिवृत्तिकरणकालात् मनागतिरिक्त वेदितव्यं । अक्षरयोजना त्वियंगुणश्रेण्यां निक्षेपः समये समयेऽसंख्येयगुणनया पूर्वपूर्वसमयापेक्ष्या उत्तरोत्तरसमये वृड्यात्मकया। सोऽपिच निक्षेपोड | ॥१६॥ JainEducation Total For Private & Personal use only maultlirary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy