SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ विशोधिरनन्तगुणा । ततोऽपि तस्मिन्नेव तृतीयसमये उत्कृष्टा विशोधिरनन्तगुणा । एवं प्रतिसमयं तावघाच्यं यावच्चरमसमये उत्कृष्टा विशोधिरिति ॥ १०-११ ॥ निवयणमवि ततो से विरसघायविश्वंधगका उ। गुणसेढी विय समगं पढमे समये पवत्तंति॥१२॥ निवयणं ति-ततः 'से' तस्यापूर्वकरणस्य निर्वचनं निश्चयमन्वर्थानुयायि वचनमन्निधानं वक्तव्यं । तद्यथा-अपूर्वाणि अपूर्वाणि करणानि स्थितिघातरसघातगुणश्रेणिस्थितिबन्धादीनां निवर्तनानि यस्मिन् तत् अपूर्वकरणं । तथाहि-अपूर्वकरणे प्रविशन् प्रश्रमसमय एव स्थितिघातं रसघातं गुणश्रेणिं स्थितिबन्धं चान्यं युगपदारजते । तथा चाह-विसेत्यादि स्थितिघाते रसघातः स्थितिबन्धाचा गुणश्रेणिरपिच । एते चत्वारः पदार्थाः समकं युगपत् प्रथमे समये प्रवर्तन्ते ॥ १॥ ___ तत्र स्थितिघातप्रतिपादनार्थमाह| उयहि पुहत्तुक्कस्सं श्यरं पलस्स संखतमनागो। विश्कंडगमणु नागाणणंतनागा मुहुत्तत्तं ॥ १३ ॥ डगाणं बहुहिं सहस्से हि पूरए एकं । विश्कंगं सहस्सेहिं तेसि बीयं सहस्सेहिं ॥१४॥1॥ जयहि त्ति-स्थितिसत्कर्मणोऽग्रिमन्नागामुत्कर्षत उदधिपृथक्त्वं जदधिपृथक्त्वप्रमाणं प्रजूतसागरोपमशतप्रमाणमित्यर्थः। जघन्येन पुनः पश्योपमसंख्येयत्नागमात्रं स्थितिकमकमुत्किरति । उत्कीर्य च याः स्थितीरधो न खंडयिष्यति तत्र तद्दलिक प्रक्षिपति । अन्तर्मुहूर्तेन च कालेन तत् स्थितिकमकमुत्कीर्यते । ततः पुनरप्यधस्तात् पट्योपमसंख्येयत्नागमात्रं HARCOSMANANCHAL Jain Educatio n al For Privale & Personal use only Laltinelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy