SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥१६३॥ थाप्रवृत्तकरणस्य संख्येयो जागो गतो नवति । ततः प्रथमसमये दितीयस्य जीवस्योत्कृष्टं विशोधिस्थानमनन्तगुणं वक्तव्यं । ततोऽपि यतो जघन्यस्थानानिवृत्तस्तस्योपरितनी जघन्या विशोधिरनन्तगुणा । ततोऽपि वित्तीये समये उत्कृष्ट विशोधिरनन्तगुणा । तत नपरि जघन्या विशोधिरनन्तगुणा । एवमुपर्यधश्चैकैकं विशोधिस्थानमनन्तगुणतया यो वयोस्तावनेयं यावच्चरमसमये जघन्या विशोधिः। तत श्रा चरमात् चरममनिव्याप्य यान्यनुक्तानि स्थानानि उत्कृष्टानि विशोधिस्थानानि तानि क्रमेण निरन्तरमनन्तगुणानि वक्तव्यानि । तदेवं समाप्तं यथाप्रवृत्तकरणं । अस्य च यथाप्रवृत्तकरणस्य पूर्वप्रवृत्तमिति द्वितीयं नाम, शेषकरणान्यां पूर्व प्रथमं प्रवृत्तं पूर्वप्रवृत्तमिति । अस्मिंश्च यथाप्रवृत्तकरणे स्थितिघातो रसघातो गुणश्रेणिवा न प्रवर्तते, केवलमुक्तरूपा विशोधिरेवानन्तगुणा । यानि चाप्रशस्तानि कर्माण्यत्र स्थितो बध्नाति तेषामनुल्लागं हिस्थानक बध्नाति । यानि च शुन्नानि तेषां चतुःस्थानकं । स्थितिबन्धेऽपि च पूर्णे पूर्ण सत्यन्य स्थितिवन्धं पट्योपमसंख्येयत्नागन्यून बध्नाति । संप्रत्यपूर्वकरणमनिधीयते-बिश्यस्सेत्यादि वितीयस्य करणस्यापूर्वकरणाख्यस्य यो पवितीयः समयस्तत्र जघन्यमपि विशोधिस्थानमनन्तरोत्कृष्टात् प्रथमसमयत्नाविन उत्कृष्टात् विशोधिस्थानात् अनन्तगुणं वक्तव्यं । एतमुक्तं जवति-नेह यथाप्रवृत्तकरणे श्व प्रथमतो निरन्तरं जघन्यानि विशोधिस्थानान्यनन्तगुणतया वक्तव्यानि । किंतु प्रथमसमये प्रथमतो जघन्या विशोधिः सर्वस्तोका वाच्या । सापि च यथाप्रवृत्तकरणचरमसमयनाविन उत्कृष्टादिशोधिस्थानादनन्तगुणा । ततः प्रथमसमय एवोत्कृष्टा विशोधिरनन्तगुणा । ततोऽपि द्वितीयसमये जघन्या विशोधिरनन्तगुणा । ततोऽपि तस्मिन्नेव वितीयसमये उत्कृष्टा विशोधिरनन्तगुणा । ततोऽपि तृतीयसमये जघन्या ॥१६३॥ Sain Educati o nal For Private & Personal use only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy