________________
ACCORROCCOCALOCALSOC
मिबत्तुदए त्ति-मिथ्यात्वस्योदये वीणे सति स जीव उक्तेन प्रकारेणौपशमिकं सम्यक्त्वं बजते । यस्य सम्यक्त्वस्य हालानेन यदात्महितमलब्धपूर्वमर्हदादितत्त्वप्रतिपत्त्यादि तबनते । तथाहि-सम्यक्त्वलाने सति जात्यन्धस्य पुंसश्चा
बजे ए (३) व जन्तोर्यश्रावस्थितवस्तुतत्त्वावलोको नवति । महाव्याध्यनिजूतस्य व्याध्यपगमे श्व महांश्च प्रमोदः। तयुक्तं-"जात्यंधस्य यथा पुंसश्चक्षुर्माने शुनोदये । सद्दर्शनं तथैवास्य सम्यक्त्वे सति जायते ॥१॥ आनन्दो जायतेऽत्यन्तं तात्त्विकोऽस्य महात्मनः । सध्याध्यपगमे यद्भ्याधितस्य सदौषधात् ॥२॥” इति ॥ १० ॥
तं कालं बीयनि तिहाणु नागेण देसघाउ । सम्मत्तं सम्मिस्सं मिबत्तं सबघा ॥ १५ ॥ | तंत्ति-'तं कालं' तस्मिन् काले यतोऽनन्तरसमये औपशमिकसम्यग्दृष्टिविष्यति, तस्मिन् प्रथमस्थितौ चरमसमये इत्यर्थः । मिथ्यादृष्टिः सन् दितीयं दितीयस्थितिगतं दलिकमनुनागेनानुनागनेदेन त्रिधा करोति । तद्यथा-शुधमर्धविशुधमविशुद्धं च । तत्र शुद्धं सम्यक्त्वं, तच्च देशघाति, देशघातिरसोपेतत्वात् । अर्धविशुद्धं सम्यग्मिथ्यात्वं, तच्च सर्वघाति, सर्वघातिरसोपेतत्वात् । अशुद्ध मिथ्यात्वं, तदपि सर्वघाति। तथा चाह-सन्मिश्रं मिश्रसहितं मिथ्यात्वं सर्वघाति॥१ए। पढमे समए थोवो सम्मत्ते मीसए असंखगुणो।श्रणुसमयमवि य कमसो जिन्नमुहुत्ता हि विना॥२०॥ ___ पढमे त्ति-औपशमिकसम्यक्त्वलालप्रश्रमसमयादारन्य मिथ्यात्वदलिक गुणसंक्रमेण सम्यक्त्वसम्यग्मिथ्यात्वयोः संक्रमयति । तच्चैव-प्रश्रमसमये स्तोको दलिकनिदेपः सम्यक्त्वे । ततो मिश्रेऽसंख्येयगुणः। ततोऽपि वितीये समये सम्य
JainEducationD
tional
For Private & Personal Use Only