Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 363
________________ त्वस्य दलिकमावलिकामानं जातं । सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु पड्योपमासंख्येयजागमा । अमूनि च स्थितिखमानि 8 खंड्यमानानि मिथ्यात्वसत्कानि सम्यक्त्वसम्यमिथ्यात्वयोः प्रदिपति । सम्यमिथ्यात्वसत्कानि सम्यक्त्वे, सम्यक्त्वसकानि त्वधस्तात् स्वस्थाने इति । तदपि च मिथ्यात्वदलिकमावलिकामात्रं स्तिबुकसंक्रमेण सम्यक्त्वे प्रदिपति । तदनन्तरं सम्यक्त्वसम्यडिमथ्यात्वयोरसंख्येयान् जागान् खंडयति, एकोऽवशिष्यते । ततस्तस्याप्यसंख्येयान् जागान् खंगयति, एक मुश्चति । एवं कतिपयेषु स्थितिखंमेषु गतेषु सम्यमिथ्यात्वमावलिकामानं जातं । तदानीं च सम्यक्त्वस्य स्थितिसत्कर्म अष्टवर्षप्रमाणं जवति । तस्मिन्नेव च काले सकलप्रत्यूहापगमतो निश्चयनयमतेन दर्शनमोहनीयक्षपक उच्यते । अत ऊवं सम्यक्त्वस्य स्थितिखममन्तर्मुहूर्तप्रमाणमुत्किरति । तदलिकं तूदयसमयादारज्य प्रक्षिपति । केवखमुदयसमये सर्वस्तोकं । ततो वितीयसमयेऽसंख्येयगुणं । ततोऽपि तृतीयसमयेऽसंख्येयगुणं । एवं तावक्तव्यं यावद्गुणश्रेणीशिरः। तत ऊर्ध्वं तु विशेषहीनं विशेषहीनं तावद्यावच्चरमा स्थितिः। एवमान्तमौहूर्तिकान्यनेकानि खंमान्युत्कि|रति निदिपति च तावद्यावविचरम स्थितिखं। विचरमात्तु खंडाचरमखंडं संख्येयगुणं । तदपि च गुणश्रेण्याः संख्येयतमो नागः। श्रन्याश्च तपरि संख्येयगुणाः स्थितयः । उत्कीर्य च तद्दखिकमुदयसमयादारन्यासंख्येयगुणतया प्रक्षिपति । तद्यथा-उदयसमये स्तोकं । ततो दितीयसमयेऽसंख्येयगुणं । ततोऽपि तृतीयसमयेऽसंख्येयगुणं । एवं तावघाच्यं यावगुणश्रेणिशिरः। अत ऊर्ध्वमुत्कीर्यमाणमेव चरमस्थितिखंमं । ततो न तत्र प्रक्षिपति । चरमे च स्थितिखेमे उत्कीर्णे सत्यसौ पकः कृतकरण इत्युच्यते । तथा चाह-कयकरणघाएँ पलिमे होइत्ति' पश्चिमे चरमखमे उत्कीर्णे कृतकर Jain Educati o nal For Private & Personal use only INEnelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462