Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 361
________________ करणस्य प्रथमसमयेऽनन्तानुवन्धिनां दलिकं शेषकषायरूपपरप्रकृतौ स्तोकं संक्रमयति । ततो दितीयसमयेऽसंख्येयगुणं । ततोऽपितृतीयसमयेऽसंख्येयगुणमित्येवं वक्तव्यं । एष गुणसंक्रमः।अनिवृत्तिकरणे च प्रविष्टः सन् प्रागुक्तस्वरूपेणोलनासंक्रमेण निरवशेषान् विनाशयति । किंत्वधस्तादावलिकामात्रं मुञ्चति । तदपि च स्तिबुकसंक्रमेण वेद्यमानासु प्रकृतिषु संक्रमयति । ततोऽन्तर्मुहूर्तात्परतोऽनिवृत्तिकरणपर्यवसाने शेषकर्मणां स्थितिघातरसघातगुणश्रेणयो न लवन्ति, किंतु ४ स्वनावस्थ एव जवति ॥ ३१॥ तदेवमुक्ताऽनन्तानुबन्धिनां विसंयोजना । ये त्वाचार्या अनन्तानुबन्धिनामप्युपशमनां मन्यन्ते तन्मतेनोपशमनाविधिः षडशीतिवृत्तेरवसेयः। संप्रति दर्शनमोहनीयक्षपणाविधिमाहदसणमोहे वि तहा कयकरणकाएँ पलिमे होश । जिणकालगो मणुस्सो पध्वगो श्रध्वासुप्पिं ॥३॥ दसणमोहे वित्ति-इह दर्शनमोहनीयक्षपणायाः प्रस्थापक आरंजको मनुष्यो जिनकालको जिनकाससंनवी। जिनकालश्च पनजिनविचरणकालप्रवृतिको जंबूस्वामिकेवलोत्पत्तिलालपर्यवसानो वेदितव्यः। तथा वर्षाष्टकस्योपरि वर्तमानो वज्रर्षजनाराचसंहननश्च भवति । दर्शनमोहेऽपि च रुपणा तथैव वक्तव्या, यथा प्रागनन्तानुबन्धिनामुक्ता । तत्र यद्यप्येवं सामान्येनोक्तं तथापि किञ्चिविशेषतोऽभिधीयते-इह दर्शनमोहनीयक्षपणार्थमन्युद्यतस्त्रीणि करणान्यारजते । तद्यथा-यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं च । एतानि च त्रीस्यपि करणानि प्रागिव वक्तव्यानि । नवरमपूर्वकरपस्य प्रथमसमये एवानुदितयोमिथ्यात्वसम्यग्मिथ्यात्वयोर्दलिक गुणसंक्रमण सम्यक्त्वे प्रदिपति । उछलनासंक्रममपि KRICAKAC-AAAAACH Jain Education Lional For Privale & Personal use only M inelibrary.org

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462