Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रकृतिः
CATEGORSANSAR
णाझायां वर्तते कृतकरणो जवतीत्यर्थः । अस्यां कृतकरणाघायां वर्तमानः कश्चित्कालमपि कृत्वा चतसृणा गतीनामन्यतमस्यां गतावुत्पद्यते । खेश्यायामपि च, पूर्व शुक्लखेश्यायामासीत् , संप्रति त्वन्यतमस्यां गछति । तदेवं प्रस्थापको मनुष्यो निष्ठापकस्तु चतसृष्वपि गतिषु नवति । उक्तं च-“पध्वगो य मणुस्सो निच्चगो चनसु वि गईसु"। अथोच्येत हीणसप्तको गत्यन्तरं संक्रामन् कतितमे नवे मोदमुपयाति ? उच्यते-तृतीये चतुर्थे वा नवे । तथाहि-यदि देवगतिं नरकगतिं वा संक्रामति ततो देवनवान्तरितो नरकनवान्तरितो वा तृतीयजवे मोक्षमुपयाति । श्रथ तिर्यक्षु मनुष्येषु वा समुत्पद्यते, तर्हि सोऽवश्यमसंख्येयवर्षायुष्केषु मध्ये समुत्पद्यते, न संख्येयवर्षायुष्केषु । ततस्तन्नवानन्तरं देवनवे, तस्माच्च देवनवाच्युत्वा मनुष्यत्नवं, ततो मोदं यातीति चतुर्थे नवे मोक्षगमनं । उक्तं च-"तश्यचउने तम्मि व नवम्मि सिकंति दसणे खीणे । जं देवनिरऽ असंखाउचरमदेहेसु ते होंति ॥१॥ तथा क्षीणसप्तकः पूर्वबघायुष्कोऽपि यदि तदानीं कालं न करोति, तर्हि कश्चिकैमानिकेष्वेव, बद्धायुष्कः चारित्रमोहनीयस्योपशमनार्थमप्युचतते । अथाबघायुष्कस्ततः सप्तकक्ष्यानन्तरं रूपकश्रेणिमेव प्रतिपद्यते ॥ ३ ॥
उपशमश्रेणिं प्रतिपत्तुकामस्यैव प्रकारान्तरमाहश्रवा दंसणमोहं पुवं उवसामइत्तु सामन्ने । पढमविश्मावलियं करे दोण्हं अणुदियाणं ॥ ३३ ॥ - अहव त्ति-अथवेति प्रकारान्तरे । इह यदि वेदकसम्यग्दृष्टिः सन् उपशमश्रोणि प्रतिपद्यते। ततो नियमाद्दर्शनमोहनीयत्रितयं पूर्वमुपशमयति । तच्च श्रामण्ये स्थितः सन्नुपशमयति । तथा चाह-श्रामण्ये संयमे स्थितः सन् दर्शनमो
॥१७१॥
Jain Educati
o nal
For Privale & Personal use only
Manelibrary.org

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462