Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कर्म- ॥१६॥
गाधिकां कदाचित्संख्येयगुणां कदाचिदसंख्येयगुणां करोति । हीयमानपरिणामस्तुक्तप्रकारेण हीयमानां, अवस्थितप-धा प्रकृतिः रिणामस्तु तावन्मात्रामिति । एषा चैवं दलिकापेक्षया अष्टव्या। कालतः पुनः सर्वदापि तावन्मात्रैव । अधश्च क्रमशो|ऽनुजवतः हीयमाणेषु समयेषूपर्युपरि वर्धते इति ॥ ३० ॥ __ तदेवमुक्तो देशविरतिसर्वविरतिलालः। संप्रत्यनन्तानुबन्धिनां विसंयोजना लण्यते । अथ चारित्रमोहनीयोपशमना[धिकारे किमर्थमनन्तानुबन्धिनां विसंयोजनाऽनिधीयते ? उच्यते-इह यश्चारित्रमोहनीयमुपशमयितुमारलते सोऽवश्यमनन्तानुबन्धिनो विसंयोजयति । तेन तसिंयोजना नियमादिह वक्तव्या । तांश्चानन्तानुबन्धिनः श्रेणिमप्रतिपद्यमाना
अपि वेदकसम्यग्दृष्टयश्चतुर्गतिका विसंयोजयन्ति । तथा चाह|चनगश्या पजाता तिन्नि वि संयोयणा विजोयंति। करणेहि तीहि सहिया नंतरकरणं उवसमो वा ३१
चलगश्य त्ति-चतुर्गतिका नैरयिकतिर्यमनुष्यदेवाः सर्वान्तिः पर्याप्तितिः पर्याप्ताः त्रयोऽपि अविरतदेशविरतसर्वविरताः। तत्राविरतसम्यग्दृष्टयश्चतुर्गतिकाः, देशविरतास्तिर्यञ्चो मनुष्या वा, सर्वविरता मनुष्या एव, संयोजनान् धनन्तानुबन्धिनो वियोजयन्ति विनाशयन्ति । किविशिष्टाः सन्त इत्याद-करणैस्त्रिनिः सहिताः । करणानि प्रागिव वक्तव्यानि । नवरमिहान्तरकरणं न वक्तव्यं, उपशमो वा । उपशमश्चानन्तानुबन्धिनां न भवतीति गाथाक्षार्थः । नावना ॥१६॥ त्वियम्-अनन्तानुबन्धिनः पयितुं यथाप्रवृत्तादीनि त्रीणि करणानि प्रारजन्ते । करणवक्तव्यता च सर्वापि प्रागिवात्रापि वेदितव्या । नवरमिहापूर्वकरणे प्रथमसमयादेवारल्यानन्तानुबन्धिनां गुणसंक्रमोऽपि वक्तव्यः । तद्यथा-अपूर्व
चतुर्गतिका तुर्गतिका विविशिष्टाः उपशमचान प्रारमन्ते
MANASANASCAR2
Jan Educat
For Private
Personal use only
ibrary.org

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462