SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ कर्म- ॥१६॥ गाधिकां कदाचित्संख्येयगुणां कदाचिदसंख्येयगुणां करोति । हीयमानपरिणामस्तुक्तप्रकारेण हीयमानां, अवस्थितप-धा प्रकृतिः रिणामस्तु तावन्मात्रामिति । एषा चैवं दलिकापेक्षया अष्टव्या। कालतः पुनः सर्वदापि तावन्मात्रैव । अधश्च क्रमशो|ऽनुजवतः हीयमाणेषु समयेषूपर्युपरि वर्धते इति ॥ ३० ॥ __ तदेवमुक्तो देशविरतिसर्वविरतिलालः। संप्रत्यनन्तानुबन्धिनां विसंयोजना लण्यते । अथ चारित्रमोहनीयोपशमना[धिकारे किमर्थमनन्तानुबन्धिनां विसंयोजनाऽनिधीयते ? उच्यते-इह यश्चारित्रमोहनीयमुपशमयितुमारलते सोऽवश्यमनन्तानुबन्धिनो विसंयोजयति । तेन तसिंयोजना नियमादिह वक्तव्या । तांश्चानन्तानुबन्धिनः श्रेणिमप्रतिपद्यमाना अपि वेदकसम्यग्दृष्टयश्चतुर्गतिका विसंयोजयन्ति । तथा चाह|चनगश्या पजाता तिन्नि वि संयोयणा विजोयंति। करणेहि तीहि सहिया नंतरकरणं उवसमो वा ३१ चलगश्य त्ति-चतुर्गतिका नैरयिकतिर्यमनुष्यदेवाः सर्वान्तिः पर्याप्तितिः पर्याप्ताः त्रयोऽपि अविरतदेशविरतसर्वविरताः। तत्राविरतसम्यग्दृष्टयश्चतुर्गतिकाः, देशविरतास्तिर्यञ्चो मनुष्या वा, सर्वविरता मनुष्या एव, संयोजनान् धनन्तानुबन्धिनो वियोजयन्ति विनाशयन्ति । किविशिष्टाः सन्त इत्याद-करणैस्त्रिनिः सहिताः । करणानि प्रागिव वक्तव्यानि । नवरमिहान्तरकरणं न वक्तव्यं, उपशमो वा । उपशमश्चानन्तानुबन्धिनां न भवतीति गाथाक्षार्थः । नावना ॥१६॥ त्वियम्-अनन्तानुबन्धिनः पयितुं यथाप्रवृत्तादीनि त्रीणि करणानि प्रारजन्ते । करणवक्तव्यता च सर्वापि प्रागिवात्रापि वेदितव्या । नवरमिहापूर्वकरणे प्रथमसमयादेवारल्यानन्तानुबन्धिनां गुणसंक्रमोऽपि वक्तव्यः । तद्यथा-अपूर्व चतुर्गतिका तुर्गतिका विविशिष्टाः उपशमचान प्रारमन्ते MANASANASCAR2 Jan Educat For Private Personal use only ibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy