Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कर्म
प्रकृतिः
॥१६३॥
थाप्रवृत्तकरणस्य संख्येयो जागो गतो नवति । ततः प्रथमसमये दितीयस्य जीवस्योत्कृष्टं विशोधिस्थानमनन्तगुणं वक्तव्यं । ततोऽपि यतो जघन्यस्थानानिवृत्तस्तस्योपरितनी जघन्या विशोधिरनन्तगुणा । ततोऽपि वित्तीये समये उत्कृष्ट विशोधिरनन्तगुणा । तत नपरि जघन्या विशोधिरनन्तगुणा । एवमुपर्यधश्चैकैकं विशोधिस्थानमनन्तगुणतया यो वयोस्तावनेयं यावच्चरमसमये जघन्या विशोधिः। तत श्रा चरमात् चरममनिव्याप्य यान्यनुक्तानि स्थानानि उत्कृष्टानि विशोधिस्थानानि तानि क्रमेण निरन्तरमनन्तगुणानि वक्तव्यानि । तदेवं समाप्तं यथाप्रवृत्तकरणं । अस्य च यथाप्रवृत्तकरणस्य पूर्वप्रवृत्तमिति द्वितीयं नाम, शेषकरणान्यां पूर्व प्रथमं प्रवृत्तं पूर्वप्रवृत्तमिति । अस्मिंश्च यथाप्रवृत्तकरणे स्थितिघातो रसघातो गुणश्रेणिवा न प्रवर्तते, केवलमुक्तरूपा विशोधिरेवानन्तगुणा । यानि चाप्रशस्तानि कर्माण्यत्र स्थितो बध्नाति तेषामनुल्लागं हिस्थानक बध्नाति । यानि च शुन्नानि तेषां चतुःस्थानकं । स्थितिबन्धेऽपि च पूर्णे पूर्ण सत्यन्य स्थितिवन्धं पट्योपमसंख्येयत्नागन्यून बध्नाति । संप्रत्यपूर्वकरणमनिधीयते-बिश्यस्सेत्यादि वितीयस्य करणस्यापूर्वकरणाख्यस्य यो पवितीयः समयस्तत्र जघन्यमपि विशोधिस्थानमनन्तरोत्कृष्टात् प्रथमसमयत्नाविन उत्कृष्टात् विशोधिस्थानात् अनन्तगुणं वक्तव्यं । एतमुक्तं जवति-नेह यथाप्रवृत्तकरणे श्व प्रथमतो निरन्तरं जघन्यानि विशोधिस्थानान्यनन्तगुणतया वक्तव्यानि । किंतु प्रथमसमये प्रथमतो जघन्या विशोधिः सर्वस्तोका वाच्या । सापि च यथाप्रवृत्तकरणचरमसमयनाविन उत्कृष्टादिशोधिस्थानादनन्तगुणा । ततः प्रथमसमय एवोत्कृष्टा विशोधिरनन्तगुणा । ततोऽपि द्वितीयसमये जघन्या विशोधिरनन्तगुणा । ततोऽपि तस्मिन्नेव वितीयसमये उत्कृष्टा विशोधिरनन्तगुणा । ततोऽपि तृतीयसमये जघन्या
॥१६३॥
Sain Educati
o
nal
For Private & Personal use only
nelibrary.org

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462