Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 346
________________ कर्म प्रकृतिः ॥१६॥ कांगोपांगपराघातोवासप्रशस्तविहायोगतित्रसादिदशकसातवेदनीयोच्चैर्गोत्ररूपा घाविंशतिसंख्या बध्नाति । केवलं यदि सप्तमपृथिवीनारकः प्रथमसम्यक्त्वमुत्पादयति । ततस्तिर्यग्गतितिर्यगानुपूर्वीनीचैर्गोत्राणि वक्तव्यानि । शेषं तदेव । तथा वध्यमानप्रकृतीनां स्थिति बध्नाति अन्तःसागरोपमकोटीकोटीप्रमाणामेव नाधिका । योगवशाच्च प्रदेशाग्रमुत्कृष्टं मध्यमं जघन्यं च बध्नाति । तथाहि-जघन्ये योगे वर्तमानो जघन्य प्रदेशाग्रं बध्नाति, मध्यमे मध्यम, उत्कृष्टे तूत्कृष्टमिति । स्थितिबन्धेऽपि च पूर्णे सत्यन्य स्थितिवन्धं प्राक्तनस्थितिबन्धापेक्ष्या पट्योपमसंख्येयजागन्यूनं करोति । तस्मिन्नपि च परिपूर्ण सत्यन्य स्थितिबन्धं प्राक्तनस्थितिबन्धापेक्ष्या पट्योपमसंख्येयजागन्यूनं करोति । एवमन्यमन्यं स्थितिबन्धं पूर्वपूर्वापेक्ष्या पट्योपमसंख्येयजागन्यूनं करोति । अशुजानां च प्रकृतीनां बध्यमानानामनुजागं विस्थानक बध्नाति । तमपि प्रतिसमयमनन्तगुणहीनं शुजानां च चतुःस्थानकं बध्नाति । तमपि प्रतिसमयमनन्तगुणवृक्ष । एवमसौ कुर्वन् किं करोतीत्यत आह-'करणमित्यादि' करणं यथाप्रवृत्तं करोति । ततोऽपूर्वकरणं । ततोऽपि अनिवृत्तिकरणं । करणमिति परिणामविशेषः, 'करणं परिणामोऽत्र' इतिवचनप्रामाण्यात् । एतानि च त्रीएयपि करणानि प्रत्येकमान्तौंहूर्तिकानि । सर्वेषामपि करणानां कालोऽन्तर्मुहूर्तप्रमाणः। ततोऽनेन क्रमेण चतुर्थीमुपशान्तायां बजते । सापि चान्तमुहूर्तिकी ॥३-४-५-६-१-८॥ सम्प्रति करणानामेव स्वरूपमाविश्चिकीर्षुराहअणुसमयं वटुतो अनवसाणाण पंतगुणणाए । परिणामहापाणं दोसु वि लोगा असंखिजा ॥ ए॥ ॥१६५ Jain Educationa lona For Private & Personal use only library.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462