________________
कर्म
प्रकृतिः
॥१६॥
कांगोपांगपराघातोवासप्रशस्तविहायोगतित्रसादिदशकसातवेदनीयोच्चैर्गोत्ररूपा घाविंशतिसंख्या बध्नाति । केवलं यदि सप्तमपृथिवीनारकः प्रथमसम्यक्त्वमुत्पादयति । ततस्तिर्यग्गतितिर्यगानुपूर्वीनीचैर्गोत्राणि वक्तव्यानि । शेषं तदेव । तथा वध्यमानप्रकृतीनां स्थिति बध्नाति अन्तःसागरोपमकोटीकोटीप्रमाणामेव नाधिका । योगवशाच्च प्रदेशाग्रमुत्कृष्टं मध्यमं जघन्यं च बध्नाति । तथाहि-जघन्ये योगे वर्तमानो जघन्य प्रदेशाग्रं बध्नाति, मध्यमे मध्यम, उत्कृष्टे तूत्कृष्टमिति । स्थितिबन्धेऽपि च पूर्णे सत्यन्य स्थितिवन्धं प्राक्तनस्थितिबन्धापेक्ष्या पट्योपमसंख्येयजागन्यूनं करोति । तस्मिन्नपि च परिपूर्ण सत्यन्य स्थितिबन्धं प्राक्तनस्थितिबन्धापेक्ष्या पट्योपमसंख्येयजागन्यूनं करोति । एवमन्यमन्यं स्थितिबन्धं पूर्वपूर्वापेक्ष्या पट्योपमसंख्येयजागन्यूनं करोति । अशुजानां च प्रकृतीनां बध्यमानानामनुजागं विस्थानक बध्नाति । तमपि प्रतिसमयमनन्तगुणहीनं शुजानां च चतुःस्थानकं बध्नाति । तमपि प्रतिसमयमनन्तगुणवृक्ष । एवमसौ कुर्वन् किं करोतीत्यत आह-'करणमित्यादि' करणं यथाप्रवृत्तं करोति । ततोऽपूर्वकरणं । ततोऽपि अनिवृत्तिकरणं । करणमिति परिणामविशेषः, 'करणं परिणामोऽत्र' इतिवचनप्रामाण्यात् । एतानि च त्रीएयपि करणानि प्रत्येकमान्तौंहूर्तिकानि । सर्वेषामपि करणानां कालोऽन्तर्मुहूर्तप्रमाणः। ततोऽनेन क्रमेण चतुर्थीमुपशान्तायां बजते । सापि चान्तमुहूर्तिकी ॥३-४-५-६-१-८॥
सम्प्रति करणानामेव स्वरूपमाविश्चिकीर्षुराहअणुसमयं वटुतो अनवसाणाण पंतगुणणाए । परिणामहापाणं दोसु वि लोगा असंखिजा ॥ ए॥
॥१६५
Jain Educationa
lona
For Private & Personal use only
library.org