SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ शित्वपर्याप्तत्वरूपान्निस्तिसृजिलब्धिलियुक्तः । अथवा उपशमलब्ध्युपदेशश्रवणलब्धिकरणत्रयहेतुप्रकृष्टयोगसब्धिरूप-| लब्धित्रिकयुक्तः । करणकालात्पूर्वमपि अन्तर्मुहूर्तकालं यावत् प्रतिसमयमनन्तगुणवृघ्या विशुपया विशुध्यमानोडवदायमानचित्तसंततिः ग्रन्थिकसत्त्वानामन्तव्यसिद्धिकानां या विशोधिस्तामतिक्रम्य वर्तमानः ततोऽनन्तगुणविशुध इत्यर्थः । तथाऽन्यतरस्मिन्मतिश्रुताज्ञानविनंगहानानामन्यतमस्मिन् साकारे साकारोपयोगे (योगे) चान्यतमस्मिन्मनोयोगे वाग्योगे काययोगे वा वर्तमानः, तिसृणां विशुद्धानां वेश्यानामन्यतमस्यां वेश्यायां वर्तमानो, जघन्येन तेजोलेश्यायां, मध्यमपरिणामेन पद्मलेश्यायां, उत्कृष्टपरिणामेन शुटकलेश्यायां । तथायुर्वर्जानां सप्तानां कर्मणां स्थितिमन्तःसागरोपमकोटीकोटीप्रमाणां कृत्वा, अशुनानां कर्मणामनुनागं चतुःस्थानकं सन्तं विस्थानकं करोति । शुजानां च कर्मणां विस्थानकं सन्तं चतुःस्थानकं करोति । तथा ध्रुवप्रकृतीः पञ्चविधानावरणनवविधदर्शनावरणमिथ्यात्वषोमशकषायनयजुगुप्सातैजसकार्मणवर्णगन्धरसस्पर्शागुरुलघूपघातनिर्माणपञ्चविधान्तरायरूपाः सप्तचत्वारिंशत्संख्या बनन् परावर्त-18 मानाः स्वस्वनवप्रायोग्याः प्रकृतीः शुन्जा एव बध्नाति । ता अप्यायुर्वर्जाः। अतीव विशुष्परिणामो हि नायुर्बन्धमारनते इति कृत्वा तपर्जनं । नवप्रायोग्य इतिवचनाच्चैतदवगन्तव्यं-यत तिर्यङ् मनुष्यो वा प्रथमसम्यक्त्वमुत्पादयन् देवगतिप्रायोग्याः शुजाः प्रकृतीर्देवगतिदेवानुपूर्वीपञ्चेन्जियजातिवैक्रियशरीरवैक्रियांगोपांगसमचतुरस्रसंस्थानपराघातोबासप्रशस्तविहायोगतित्रसादिदशकसातवेदनीयोच्चैर्गोत्ररूपा एकविंशतिसंख्या बध्नाति । देवो नैरयिको वा प्रश्रमसम्यक्त्वमुत्पादयन् मनुजगतिप्रायोग्या मनुजगतिमनुजानुपूर्वीपञ्चेन्जियजातिसमचतुरस्रसंस्थानप्रथमसंहननौदारिकशरीरौदारि Jain Educati o nal For Privale & Personal use only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy