SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ कम ॥१६॥ SACROCALCLOCATKARSAX तस्मादिह करणकृतोपशमनयाधिकारः। सापि च विधा । दैविध्यमेवाह प्रकृतिः स्स य देसस्स य करणुवसमया ऽसन्निएकिका। सवस्स गुणपसत्था देसस्स वितासि विवरीया ॥२॥ _ सबस्स त्ति—सा करणकृतोपशमना विविधा-सर्वस्यविषये देशस्य च, सर्वविषया देशविषया चेत्यर्थः। एकैकस्या अपि नामधेये । तद्यथा-सर्वस्य सर्वोपशमनाया गुणोपशमना प्रशस्तोपशमना चेति, तथा देशस्य देशोपशमनायास्तयोयोः पूर्वोक्तयोर्नामधेययोविपरीते नामधेये । तद्यथा-अगुणोपशमनाऽप्रशस्तोपशमना च ॥२॥ सवुवसमणा मोहस्सेव तस्सुवसमक्किया जोग्गो । पंचेंदिउँ उ सन्नी पङत्तो सजितिगजुत्तो ॥३॥ पुवं पि विसुनंतो गंठियसत्ताणश्कमिय सोहिं । अन्नयरे सागारे जोगे य विसुसेसासु ॥४॥ विश् सत्तकम्म अंतोकोमीकोमी करेत्तु सत्तण्डं । दुहाणं चउठाणे असुन सुजाणं च अणुनाग ॥५॥ |बंधतो धुवपगमी नवपाजग्गा सुना श्रणाऊ य । जोगवसा य पएसं उक्कोसं मनिम जहण्हं ॥६॥ विश्बंधझापूरे नवबंधं पलसंखनागूणं । असुलसुनाणणुनागं अणंतगुणहाणिवुट्ठीहिं ॥ ७ ॥ करणं अहापवत्तं अपुवकरणमनियहिकरणं च । अंतोमुहुत्तिया वसंतकं च लहर कमा ॥ ७ ॥ | सखुवसमणेत्यादि-इह सर्वोपशमना मोहस्यैव मोहनीयस्यैव । शेषाणां तु कर्मणां देशोपशमना, तत्र तस्य मोहनी-13॥१६॥ यस्य सर्वोपशमना क्रियायोग्यः पञ्चेन्धियः संझी सर्वाजिः पर्याप्तितिः पर्याप्तः । इत्येवं लब्धित्रिकयुक्तः पञ्चेन्जियत्वसं RRESS in Edm ora For Private & Personal Use Only anelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy