SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ SSSSSSSSSS तदेवमलिहिता सप्रपञ्चमुदीरणा । संप्रति उपशमनाप्रतिपादनावसरः । तत्र चैतेऽधिकाराः, तद्यथा-प्रथमसम्य६ क्त्वोत्पादप्ररूपणा, देशविरतिलालप्ररूपणा, सर्वविरतिलालप्ररूपणा, अनन्तानुबन्धिविसंयोजना, दर्शनमोहनीयदपणा, दर्शनमोहनीयोपशमना, चारित्रमोहनीयोपशमना, देशोपशमना पुनः सप्रनेदेति । तत्रेदमुपशमनाकरणं सप्रनेदं सर्वास्मना व्याख्यातुमशक्यं । ततो यत्रांशे व्याख्यातुमात्मनोऽशक्तिस्तत्रांशे तपेदितृणामाचार्यों नमस्कारं चिकीर्षुराहकरणकया प्रकरणा विय विहा जवसामण बिश्याए।अकरणअणुश्नाए अणुउँगधरे पणिवयामि करणकय त्ति-इह विविधा उपशमना करणकृताऽकरणकृता च। तत्र करणं क्रिया यथाप्रवृत्तापूर्वानिवृत्तिकरणसाध्यः क्रियाविशेषः, तेन कृता करणकृता । तविपरीताऽकरणकृता । या संसारिणां जीवानां गिरिनदीपाषाणवृत्तता-12 दिसंजववद्यथाप्रवृत्तादिकरणक्रियाविशेषमन्तरेणापि वेदनानुजवनादिनिः कारणैरुपशमनोपजायते, साऽकरणकृतेत्यर्थः । इदं च करणकृताकरणकृतत्वरूपं दैविध्यं देशोपशमनाया एव अष्टव्यं, न सर्वोपशमनायाः, तस्याः करणेज्य एव नावात् । उक्तं च पञ्चसंग्रहमूलटीकायां-“देशोपशमना करणकृता करणरहिताच । सर्वोपशमना तु करणकृतैवेति"। अस्याश्चाकरणकृतोपशमनाया नामधेयघयं, तद्यथा-श्रकरणोपशमना, अनुदीर्णोपशमना च । तस्याश्च संप्रत्यनुयोगो व्यवचिन्नः,8 तत आचार्यः स्वयं तस्या अनुयोगमजानानस्तक्षेदितणां विशिष्टमतिप्रजाकलितचतुर्दशपूर्ववेदिनांनमस्कारमाह-विश्याए' इत्यादि, दितीयाया अकरणकृताया उपशमनाया अकरणानुदीर्णरूपनामधेयघययुक्ताया अनुयोगधरान् व्याख्याकुशलान् प्रणिपतामि तेषु प्रणिपातं करोमि ॥१॥ 29155965555752 Jain Education. ional For Privale & Personal use only M Hhelibrary.org 2
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy