SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥१६॥ उहीणंति-श्रवधिज्ञानावरणावधिदर्शनावरणयोरवधिसब्धियुक्तः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । अवधिक्षिका ह्युत्पादयतो बहवः पुजलाः परिक्षीणाः इत्यवधिलब्धिग्रहणं । तथा चतुर्णामप्यायुषां स्वस्वनूमिकानुसारेणातीव सुखमनुलवन् जघन्यप्रदेशोदीरको नवति । तत्र प्रथमस्य नरकायुषो दशवर्षसहस्रप्रमाणायां जघन्य स्थितौ वर्तमानो नैरयिकः। स हि शेषनारकापेक्ष्याऽतिशयेन सुखी। शेषाणां च तिर्यमनुष्यदेवायुषामुत्कृष्टस्थितौ वर्तमानाः स्वस्वयोग्यतानुसारेण परमसुखिनो यथासंख्यं तिर्यममनुष्यदेवा जघन्यप्रदेशोदीरणस्वामिनो वेदितव्याः॥ ए॥ ॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुदीरणाकरणं समाप्तम् ॥ ECENCE ACCIA ॥१६० Jain Education tonal For Privale & Personal use only Jaimalibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy