________________
कर्म
प्रकृतिः
॥१६॥
उहीणंति-श्रवधिज्ञानावरणावधिदर्शनावरणयोरवधिसब्धियुक्तः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । अवधिक्षिका ह्युत्पादयतो बहवः पुजलाः परिक्षीणाः इत्यवधिलब्धिग्रहणं । तथा चतुर्णामप्यायुषां स्वस्वनूमिकानुसारेणातीव सुखमनुलवन् जघन्यप्रदेशोदीरको नवति । तत्र प्रथमस्य नरकायुषो दशवर्षसहस्रप्रमाणायां जघन्य स्थितौ वर्तमानो नैरयिकः। स हि शेषनारकापेक्ष्याऽतिशयेन सुखी। शेषाणां च तिर्यमनुष्यदेवायुषामुत्कृष्टस्थितौ वर्तमानाः स्वस्वयोग्यतानुसारेण परमसुखिनो यथासंख्यं तिर्यममनुष्यदेवा जघन्यप्रदेशोदीरणस्वामिनो वेदितव्याः॥ ए॥
॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुदीरणाकरणं समाप्तम् ॥
ECENCE ACCIA
॥१६०
Jain Education
tonal
For Privale & Personal use only
Jaimalibrary.org