SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ वरणवर्जानां त्रयाणां दर्शनावरणीयानां, सातासातवेदनीययोः, मिथ्यात्वस्य, पोमशानां कषायाणां, नवानां नोकपायाणां, सवसंख्यया पञ्चत्रिंशत्संख्यानां प्रकृतीनां मिथ्यादृष्टिः सर्वपर्याप्तिपर्याप्तः सर्वसंक्निष्टो निजापञ्चकस्य तत्प्रायोग्यसंक्वेशयुक्तो जघन्यप्रदेशोदीरणास्वामी तथा योऽनन्तरसमये मिथ्यात्वं यास्यति, सोऽतिसंक्लिष्टः सम्यक्त्वसम्यमिथ्यात्वयोजघन्यप्रदेशोदीरणास्वामीजवति । तथा गतिचतुष्टयपञ्चेन्जियजात्यौदारिकसप्तकवैक्रियसप्तकतैजससप्तकसंस्थानषदसंहननषद्ववर्षादिविंशतिपराघातोपघातागुरुलघूचासोद्योतविहायोगतिदिकत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरशुनाशुजसुजगपुर्नगसुस्वरफुःस्वरादेयानादेययशाकीर्त्ययश-कीर्तिनिर्माणोच्चैर्गोत्रनीचैर्गोत्रपञ्चविधान्तरायरूपाणामेकोननवतिसंख्यानांप्रकृतीनां संझी पर्याप्तः सर्वोत्कृष्टसंक्लेशयुक्तो जघन्यप्रदेशोदीरणास्वामी। आहारकसप्तकस्य चाहारकशरीरी तत्प्रायोग्यसंक्लेशयुक्तः, श्रानुपूर्वीणामपि तत्प्रायोग्यसंक्वेशयुक्तः, आतपस्य खरबादरपृथ्वीकायिकः सर्वस क्लिष्टः, एकेन्धियजातिस्थावरसाधारणनाम्नामेकेन्धियः सर्वोत्कृष्टसंक्वेशयुक्तः, सूक्ष्मनाम्नः सूदमैकेन्धियः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी। अपर्याप्तकनाम्न:पुनरपर्याप्तमनुष्यः सर्वसंक्लिष्टश्चरमसमये वर्तमानो जघन्यप्रदेशोदीरको नवति । तथा वित्रिचतुरिन्धियजातीनां यथाक्रम वित्रिचतुरिन्जियाः सर्वसंक्लिष्टा जघन्यप्रदेशोदीरणास्वामिनः। 'अणुजागुत्तो य तित्थयरे त्ति' तीर्थकरनाम्नो य एव जघन्यानुनागोदीरणास्वामी प्राक् प्रतिपादितः, स एव जघन्यप्रदेशोदीरणास्वामी अपि वेदितव्यः। तीर्थकरकेवली यावन्नायोजिकाकरणमारजते तावत्तीर्थकरनाम्नो जघन्यप्रदेशोदीरको वेदितव्य इत्यर्थः ॥ ७ ॥ उहीणं हिजुए अश्सुहवेश्याउगाणं तु । पढमस्स जहण निई सेसाणुकोसगरि ॥ ए॥ *AXSARA Sain Educati onal For Private & Personal use only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy