SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥१५॥ जोगंतुदीरगाणं जोगते सरगाणुपाणूणं । नियगंते केवलिणो सबविसुद्धाएँ सवासिं ॥ ॥ जोगंतुदीरगाणं त्ति-योग्यन्तोदीरकाणां योगी सयोगिकेवली अन्ते चरमसमये नदीरको यास ता योग्यन्तोदीरकाहस्तासां मनुजगतिपश्चेन्जियजात्यौदारिकसप्तकतैजससप्तकसंस्थानषद्वप्रथमसंहननवर्णादिविंशत्यगुरुलघूपघातपराघातविहा योगतिधिकत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरशुनाशुनसुनगादेययशःकीर्तिनिर्माणतीर्थकरोञ्चर्गोत्राणां विषष्टिसंख्यानां प्रकृतीनां सयोगिकेवली चरमसमये नत्कृष्टप्रदेशोदीरकः । तथा केवलिनः स्वरविकप्राणापानयोर्निजकान्ते स्वस्वनिरोधकाले उत्कृष्टा प्रदेशोदीरणा । तथाहि-स्वरनिरोधकालेसुस्वरपुःस्वरयोः, प्राणापाननिरोधकाले च प्राणापाननाम्न उत्कृष्टा प्रदेशोदीरणा । इह सर्वकर्मणामुत्कृष्टप्रदेशोदीरणायामेषा परिजापा-यो यः स्वस्वोदीरणाधिकारी स स तस्य कर्मणः सर्वविशुध उत्कृष्टप्रदेशोदीरणास्वामी वेदितव्यः। श्रायुर्व्यतिरेकेण चान्यत्र सर्वत्रापि गुपितकौशः, तेन दानान्तरायादीनामपि पश्चानां प्रकृतीनामुत्कृष्टा प्रदेशोदीरणा गुणितकौशस्य दीपकषायस्य समयाधिकावलिकाशेषे वर्तमानस्यावगन्तव्या ॥ ७॥ तदेवमुक्तमुत्कृष्टप्रदेशोदीरणास्वामित्वं । संप्रति जघन्यप्रदेशोदीरणास्वामित्वमाहतप्पगउंदीरगतिसंकिलिहनावो अ सबपगईणं । नेयो जहमसामी अणुनागुत्तो य तिबयरे ॥ तप्पगउत्ति-यस्तासां तासां प्रकृतीनामुदीरकः सोऽतिसंक्लिष्टलावोऽतिसंक्लिष्टपरिणामः क्षपितकर्माशः सर्वप्रकृतीनां स्वस्वयोग्यानां जघन्यप्रदेशोदीरणास्वामी वेदितव्यः। तत्रावधिज्ञानावरणवर्जानां चतुर्णा ज्ञानावरणीयानां, अवधिदर्शना ॥१५ ॥ JainEducatioNRIE For Private & Personal use only Enelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy