________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिवमयलमख्यमणंतमक्खयमव्वाबाहमपुणरोविचि सिद्धिगहनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं ९ । नमो यु णं समणस्स भगवओ महावीरस्स आदिगरस्स चरिमतित्थयरस्स पुब्वतित्थयरनिहिट्ठस्स जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थगयं इहगए, पासउ मे भगवं तत्थगए इहगये,-ति कटु समणं भगवं महावीर वंदइ नमंसह, २ सीहासणवरंसि पुरत्याभिमुहे सनिसने ॥१६॥
तए णं तस्स सकस्स देविंदस्स देवस्नो अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुपजित्या-न एवं भूयं न एयं भव्वं न एवं भविस्सं, जं नं अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिदकुलेसु वा किविणकुलेसु वा भिक्खायकुलेसु वा माहणकुलेसु वा आयाइंसु वा आयाइंति वा आयाहस्संति वा, एवं खलु अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भोगकुलेसु वा राहण्णकुलेसु वा इक्खागकुलेसु वा खत्रियकुलेसु वा हरिवंसकुलेसु का अनतरेसु वा तहप्पगारेसु विसुद्धजातिकुलवंसेसु आयाइंसु वा ३ ॥१७॥ अत्थि पुण एसे वि भावे लोगच्छेश्यभूए अणताहि ओसप्पिणीउस्सप्पिणीहि वीइकंताहि समुप्पबति, (अं. १००) नामगोत्तस्स वा कम्मस्स अक्खीणस्स अवेइयस्स अणिजिण्णस्स उदएणं जन्नं अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छ दरिद भिक्खाग०किविणकुलेसु वा आयाइंसु वा ३, -कुच्छिसि गम्भत्ताए बकर्मिसु वा वकमंति वा वकमिस्संति वान, नो चेव णं जोणीजम्मणनिक्खमणेणं निक्समिसु वा निक्खमंति वा निक्खमिस्संति वा ॥१८॥ अयं
वत्तिय सिद्धि ॥ २ - एतन्मध्यवती पाठ : अर्वाचीनादर्शेष्वेव दृश्यते ।।३।।
एतचिहमध्यवर्ति एकोनविंशतितम सूत्रमर्वाचीनेष्वेव पुस्तकादशेषु श्यते, तथापि प्रस्तुतवीरजिनानुलक्षिप्रमशानुसमानाथमतीवोपयोगीत्यनुपेक्षणीयमिदं सूत्रम् ॥
For Private And Personal Use Only