Book Title: Kalpsutra
Author(s): Bhadrabahuswami, Punyavijay, Bechardas Doshi
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
वि भण्णति तेसिं अंडयं ॥ सूत्रम् २७२-- लेणमुहुमे' लेणं--आश्रयः सत्वानाम् । उत्तिगलेणं गद्दभगउकेरो । भूमीए भिगू फुडिया दाली स्फुटिता राई] । 'उजुर्ग' बिलं! 'तालमूलगं। हेटा विन्छिण्ण उवरि नुणुग। 'सं मुकाबल' भर्मतयं ॥ मूत्रम २७४-" वासावासं० "। इयाणि सामण्णा सामायारी-दोसु वि कालेसु विसेसेण बासासु आयरिश्रो दिसायरिओ सुत्तःथं वाएछ । उक्झाओ सुत्तं वाएति । पवत्ती णाणादिमु पबत्तेति--[gणे पढ़ परियट्रेहिं मुणेहिं उदिसावेहिं एयं १ देसणे दसणसस्थाई पढ परियहिं मुणेहि वा २ चरित परिछत्तै वहाहिं, अणेसण दुपहिले हिताणि करेंत वारेति, वारसविहेण तवेण जोयावेति, जो जम्स जोगो ३ । थेरो प्रतेमु चेव जाणादिय सीतते थिरीकरेति पडिचोदेति, उजमतं अणुवूहति । गणी अण्णे आयरिया मुत्तादिणिमित्तं उपसंपण्णग! । गणायच्छेइया साधू घेत्तुं बाहिरखेते अन्छति उद्रावणा-पधावण-खेत्तोवधिमागणे असिवादिसुं उजुत्ता । अणं बा जं 'पुरनो कट्ठ' पुरस्कृत्य मृदुक्खिया परोप्पर पुच्छति; खेतपडिलेहगा वा दुगमादो गता ते अण्णमण्णं पुरतो कातुं विहरति, अणापुच्छाए ण वति । किं कारणं ! वासं पडेज, पडिणीतो बा, अहवाऽऽयरियबाल-खमग-गिलाणाण घेत्तव्यं, तं च ते अतिसयजुचा जाणमाणा कारणं दोवेत्ता । पञ्चवाया-सेहसण्यायगा वा असंखडयं वा केणति सद्धि पडिणीओ वा । एवं बियारे वि पडियमुच्छियादि पच्चयाता ॥ पत्रम् २७५ --गामाणुगाम कारपिओ दूतिज्जति । मुत्रम् २७६-'अप्रगतरं वा विगति । खोरादि, 'एचदियं ' एत्तियं परिमाणे, ' एवतिखुत्तो' एचियवारातो दिवसे वा मोहुभवदोसा खमग-- गिलाणाणं अगुणगाता॥ मूत्रम् २७७-'अण्णयर तेगिच्छं' वातिय-पत्तिय सेभिय-सगिपाता आतुरो, वेजो पडिचरओ, भोसध-पत्थभोयणं 'आउद्वित्तए' कोत्तए, करणार्थ आउशब्दः ।। सूत्रम् २७८- अण्णतरं ' अद्रमासादि 'ओरालं' महल्लं । समत्थो असमत्यो वेयावरचकरो पडिलेहणादि करेंतओ अधि, पारणगंवा संधुऋणादि अस्थि ॥ मुत्रम् २७९--भत्तपच्चरखाणे नित्थारतो न णित्यारओ, समाधिपाणगं णिज्जवगा वा अस्थि, णिप्फत्ती वा अस्थि गन्धि । - अपातरं उहि "ति वस्थ-पत्यादि ट्रैक । अधासन्निहिता, अणातावणे कुत्थणं पणतो । अह अस्थि पडियरगा उल्लति हरिज वा उदगवधो जायते, तेण विणा हाणी ॥ मत्रम् २८१---" वासायासं०"। आणभिगहियसे जासणियस्स मणिकोहिमभूमीए वि संथारो सो अवस्स घेत्तन्यो । विराहणा " पाणा सीतल कुंधू" सीतलाए भूमीए अजीरमादी दोसा, आसणेण विणा कुंथूसंघट्टो, णिसेजा मइलिजति, उदगवधो महलाए उबरि, हेद्रा वि आदाणं कर्मणां दासाणं वा । उचं च कुचं च उच्चाकुचं, न उच्चाकुचं अणुच्चाकुच्च । भूमीए अणंतरे संथारए कए अवेहासे पिवीलि कादिसत्तवधा दी जाहो वा इसेज्ज तम्हा उच्चे कातन्यो। उक्त च
हत्थं लंबति सप्पो०गाधा । कुन्चे संघसरण कुंथू-मंकुणादिवधो । 'अणटाबंधी । पक्वरस
१ पाणाणि गिम्ब प्रत्यः ॥ ९ "क" इति चतुःसंख्यायोतकोऽक्षरा । ३ अनिहायांड इत्यर्थः ।। ४दीहादीओ या प्रश्य- ॥
-
-
---
--- --- --
--
For Private And Personal Use Only

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255