Book Title: Kalpsutra
Author(s): Bhadrabahuswami, Punyavijay, Bechardas Doshi
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 156
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तरगृहेण सत्त एयरिंग । अन्ये भणति-शम्यातरगृहं वर्जयित्वा सप्त । अन्ये पुनः शय्यातरगृहमनन्तरगह च वर्जयन्ति, उद्गमदोषसद्भावात् ॥ सूत्रम् २५३–'पाणिपडिग्गहि' जिनकल्पिकादेः । ओसमही-वासा फुसारमात्र यावत् पतति तावन्न कल्पते गन्तुम् ॥ मूत्रम् २५४ - 'अगिहंसि' अच्छादिते, अकाशे इत्यर्थः । 'पिंडवाय' आहारम् । आहारस्य देश भुक्त्वा देशमादाय निलिम्जिजा' निक्षिपेत् उर:प्रभृतिषु । 'अहाछन्ताणि' स्वनिमित्तमान्छादितानि 'लेणानि' गृहाणि पाणिसि नो निपतन्ति, बयो बिन्दवः दकम् , 'दगरए' बिन्दुमात्रम्, 'दगफुसिया' ओसा एगदेसे निपतति ॥ सूत्रम् २५६-'पडिग्गहधा' स्थविरकल्पिकस्य । 'वाघारियोति जत्थ वासकपो गलइ, अन्छिन्नाए वा धाराए वरिसइ, जन्थ वा यासकप्पं भेत्तण अंतोकायं उल्लेइ । 'संतस्त्तरंसि' अंतरमिति कपः उत्तरं च वर्षाकल्पकम्बली, अथवा अंतरं-रजोहरणं पडिग्गहो वा उत्तरं-पाउकरणकप्पो तेहिं सह ॥ मूत्रम् २५७--'निगिझिय निगिझिय' स्थित्वा स्थित्वा । 'कप्पइ आहे थियडगिहंसि वा' आस्थानमण्डपम् । पुयाउत्ते 'भिलंगसूत्रे' मसूरदालिः उडिददालिर्वा इति जनश्रुतिः व्यवहारवृत्तौ विदमुक्तम्-"यह गृहस्थानां पूर्वप्रवृत्तमुपस्क्रियमाणं तत् पूर्वायुक्तम्" । इति । साधोरागमनात् पूर्व गृहस्थैः स्वभावेन राध्यमानः सतन्दुलोदनः 'भिलंगसूपो नाम' सस्नेहः सूपो दालिरिति स कल्पते प्रतिमहीतुम् । योऽसौ तत्र पूर्वागमनेन' पूर्वागताः साधव इति हेतोः पश्चाद् दायकः प्रवृत्तो रार्द्ध स तन्दुलोदनो भिलंगसूपो या नासौ कल्पते प्रतिग्रहीतुमिति ॥ मूत्रम् २५९---' तत्थ नो कप्पइ दोन्हं निग्गं जाब एगयओ चिठित्तए' शङ्कादोषसद्रावात् । 'सपडिदुवारे' सम्बओ दुवारे सञ्चगिहाणं वा दुवारे, कल्पते स्थातुम् ॥ धूत्रम् २६२- 'अपडिन्न 'ति अपृष्टस्य, 'अडिन्नओ' न केणइ वुत्तं मम आजिजासि, न वा तेण कोइ पडिन्नको जहाऽहं तव आणिस्सामि । 'इच्छा परो'त्ति यद्यनिच्छन् भुङ्क्ते तदा तस्य ग्लानिः, अथ न भुङ्क्ते तदा परिधापनदोषः स्यात् ॥ मूत्रम् २६४–'सत्त सिणेह'त्ति स्नेहायतनानि स्थानानि--'पाणी' हस्तौ १ 'पाणिरेखाः' आयूरेखादयः तासु सुचिरमुदकं तिष्ठति २ 'नखाः' प्रतीताः ३ 'नखशिखाः तदग्रभागाः ४ भूरोमाणि ५ मश्रुः ६ 'उत्तरोहा' दादियाओ ७, एतेषु चिरं तिष्ठत्युदकाता ॥ सूत्रम् २६५ - इमाई अझ सुहुमाई ति सूक्ष्मत्वादल्पाधारत्याञ्च 'अभिकखण' पुनः पुनः जाणियवाणि सुतोवएसेणं, पासियञ्चाणि चक्खुणा, एएहिं दोहि वि जाणित्ता पासित्ता य परिहरियवाणि । तानि च स्थानाङ्गवृत्तौ यथा-"भट्ट सुहुमे त्यादि, सूक्ष्माणि श्लक्ष्णत्वादल्याधारतया च" ॥ सूत्रम् २६६-- तत्र 'प्राणसूक्ष्मं' भनुद्वरी कुन्थुः, कु: भूमिस्तस्यां तिष्ठतीति कुन्थुः, सहि चलन्नेव विभाज्यते न स्थितः, सूत्मत्वादिति । अत्र चूणि:-"पाणसुहमे 'पंचविहे' पंचप्पगारे, एकेके वन्ने सहस्ससो मेवा भन्ने बहुप्पगारा संजोगा ते सव्वे वि पंचसु समोयरति किन्हाइसु, नो चक्खुफास० जे निग्गंथाणं २ अभिक्खणं २० जाध ठाणनिसीयणाणि चेएइ आयाण गहणं निक्खेवणं वा करे" १॥ सूत्रम् २६७- पंचविहे' इत्यादि सर्वस्थानेषु वाच्यम् , 'पनकसूदर्भ पनकः--उल्ली सच प्रायः प्राट्काले भूमीकाष्ठादिषु पश्चवर्णस्तद्र्व्यलीनो भवति, स एव सूक्ष्ममिति । एवं सर्वत्र २ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255