SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तरगृहेण सत्त एयरिंग । अन्ये भणति-शम्यातरगृहं वर्जयित्वा सप्त । अन्ये पुनः शय्यातरगृहमनन्तरगह च वर्जयन्ति, उद्गमदोषसद्भावात् ॥ सूत्रम् २५३–'पाणिपडिग्गहि' जिनकल्पिकादेः । ओसमही-वासा फुसारमात्र यावत् पतति तावन्न कल्पते गन्तुम् ॥ मूत्रम् २५४ - 'अगिहंसि' अच्छादिते, अकाशे इत्यर्थः । 'पिंडवाय' आहारम् । आहारस्य देश भुक्त्वा देशमादाय निलिम्जिजा' निक्षिपेत् उर:प्रभृतिषु । 'अहाछन्ताणि' स्वनिमित्तमान्छादितानि 'लेणानि' गृहाणि पाणिसि नो निपतन्ति, बयो बिन्दवः दकम् , 'दगरए' बिन्दुमात्रम्, 'दगफुसिया' ओसा एगदेसे निपतति ॥ सूत्रम् २५६-'पडिग्गहधा' स्थविरकल्पिकस्य । 'वाघारियोति जत्थ वासकपो गलइ, अन्छिन्नाए वा धाराए वरिसइ, जन्थ वा यासकप्पं भेत्तण अंतोकायं उल्लेइ । 'संतस्त्तरंसि' अंतरमिति कपः उत्तरं च वर्षाकल्पकम्बली, अथवा अंतरं-रजोहरणं पडिग्गहो वा उत्तरं-पाउकरणकप्पो तेहिं सह ॥ मूत्रम् २५७--'निगिझिय निगिझिय' स्थित्वा स्थित्वा । 'कप्पइ आहे थियडगिहंसि वा' आस्थानमण्डपम् । पुयाउत्ते 'भिलंगसूत्रे' मसूरदालिः उडिददालिर्वा इति जनश्रुतिः व्यवहारवृत्तौ विदमुक्तम्-"यह गृहस्थानां पूर्वप्रवृत्तमुपस्क्रियमाणं तत् पूर्वायुक्तम्" । इति । साधोरागमनात् पूर्व गृहस्थैः स्वभावेन राध्यमानः सतन्दुलोदनः 'भिलंगसूपो नाम' सस्नेहः सूपो दालिरिति स कल्पते प्रतिमहीतुम् । योऽसौ तत्र पूर्वागमनेन' पूर्वागताः साधव इति हेतोः पश्चाद् दायकः प्रवृत्तो रार्द्ध स तन्दुलोदनो भिलंगसूपो या नासौ कल्पते प्रतिग्रहीतुमिति ॥ मूत्रम् २५९---' तत्थ नो कप्पइ दोन्हं निग्गं जाब एगयओ चिठित्तए' शङ्कादोषसद्रावात् । 'सपडिदुवारे' सम्बओ दुवारे सञ्चगिहाणं वा दुवारे, कल्पते स्थातुम् ॥ धूत्रम् २६२- 'अपडिन्न 'ति अपृष्टस्य, 'अडिन्नओ' न केणइ वुत्तं मम आजिजासि, न वा तेण कोइ पडिन्नको जहाऽहं तव आणिस्सामि । 'इच्छा परो'त्ति यद्यनिच्छन् भुङ्क्ते तदा तस्य ग्लानिः, अथ न भुङ्क्ते तदा परिधापनदोषः स्यात् ॥ मूत्रम् २६४–'सत्त सिणेह'त्ति स्नेहायतनानि स्थानानि--'पाणी' हस्तौ १ 'पाणिरेखाः' आयूरेखादयः तासु सुचिरमुदकं तिष्ठति २ 'नखाः' प्रतीताः ३ 'नखशिखाः तदग्रभागाः ४ भूरोमाणि ५ मश्रुः ६ 'उत्तरोहा' दादियाओ ७, एतेषु चिरं तिष्ठत्युदकाता ॥ सूत्रम् २६५ - इमाई अझ सुहुमाई ति सूक्ष्मत्वादल्पाधारत्याञ्च 'अभिकखण' पुनः पुनः जाणियवाणि सुतोवएसेणं, पासियञ्चाणि चक्खुणा, एएहिं दोहि वि जाणित्ता पासित्ता य परिहरियवाणि । तानि च स्थानाङ्गवृत्तौ यथा-"भट्ट सुहुमे त्यादि, सूक्ष्माणि श्लक्ष्णत्वादल्याधारतया च" ॥ सूत्रम् २६६-- तत्र 'प्राणसूक्ष्मं' भनुद्वरी कुन्थुः, कु: भूमिस्तस्यां तिष्ठतीति कुन्थुः, सहि चलन्नेव विभाज्यते न स्थितः, सूत्मत्वादिति । अत्र चूणि:-"पाणसुहमे 'पंचविहे' पंचप्पगारे, एकेके वन्ने सहस्ससो मेवा भन्ने बहुप्पगारा संजोगा ते सव्वे वि पंचसु समोयरति किन्हाइसु, नो चक्खुफास० जे निग्गंथाणं २ अभिक्खणं २० जाध ठाणनिसीयणाणि चेएइ आयाण गहणं निक्खेवणं वा करे" १॥ सूत्रम् २६७- पंचविहे' इत्यादि सर्वस्थानेषु वाच्यम् , 'पनकसूदर्भ पनकः--उल्ली सच प्रायः प्राट्काले भूमीकाष्ठादिषु पश्चवर्णस्तद्र्व्यलीनो भवति, स एव सूक्ष्ममिति । एवं सर्वत्र २ ॥ For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy