________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम् २६८-- 'बीजसूक्ष्म शाल्यादिबीजस्य मुखमूले कणिका, लोके या तुषमुन्यते ३ ॥ मूत्रम् २६९.- 'हरितसूक्ष्म अत्यन्ताभिनवोद्भिन्नं पृथिवीसमानवणे शरीरतः संहननतोऽल्पसंहननं रतोकेनापि विनश्यति हस्तिमेवेति ४॥ सूत्रम् २७०.– 'पुष्पसूक्ष्म' बटोदुम्बराणां पुष्पाणि, तानि तद्वनि सूक्ष्माणीति न लभ्यन्ते, उच्छ्वासेनापि विराज्यन्ते ५॥ मुत्रम् २७१-- 'अण्डसूक्ष्म मक्षिकादलापुटक-कोटिका-गृहेकोकिलिका-ब्राह्मणी-ककलासाद्यण्डकानि ६॥ सूत्रम् २७२-- 'लयनसूक्ष्म लयन-आश्रयः सत्त्वानाम् , तच्च कीटिकाद्यनेके सूक्ष्माः सत्त्वा भरन्तीति यथा उत्तिगा:-गर्दभा. कृतिजीवगृहाः । भिंगु:-केदारादिविवरं । 'उजुए बिलरूपं गृहम् । 'तालमूलए' हिट्ठा गिन्छिन्नं उरि तणुयं विवरं । 'संवोक्कावत' भ्रमरविवरम् ॥ सूत्रम् २७३--- स्नेहसूक्ष्मं अवश्याय-हिम-महिकाकरक-हरतनुरूपमिति । हरतनुः' यद भूमीतस्तृगायेषु बिन्दुस्थितं दृश्यते ८ । चूर्णी 'उत्तिंगले गर्दभउमेरो गर्दैभाकृतयो जोवाः, भूमीए भिगू-फुडिया दैाली, 'उज्जुर्ग' बिलम् , 'तालमूलग हिता विच्छिन्नं उपरि तणुगं, 'संबुक्कावत्तं' भमंत" ॥ मूत्रम् २७४-७५-'आयरिय' इत्यादि, पृष्ट्वा सर्वमपि कन कल्पते । दोसु वि कालेमु विसेसओ वासासु आयरियाई आपुच्छित्ता विहरि कम्पइ इति समणाणं सामायारी, यत आचार्यादयः प्रत्यपाय जानते ॥ सूत्रम् २७६- अन्नयरं विगई ति 'एचइ वा एतावतो 'एवइखुत्तो वा' एतावतीर्वासः सूत्रम् २७९-- असणं ४ 'भाहारेत्तए' आनेतुम् ।। सूत्रम् २८०.-'आयावित्तए' सकृत् तापयितुम् , पुनः पुनः प्रतापयितुम् । 'नो से कप्पइ' इति वनादिर्क प्रकाशे मुक्त्वा भक्तापथ गन्तुम् , वृष्टयादिभावे अप्कायविराधनात् । मुहुत्तगं 'जाणाहि' परिभाषय ।। मूत्रम् २८१---'अणभिग्गहियस्सत्ति मणिकुष्टिमादिसद्भावेऽप्यवस्य संस्तारक एव शयितव्यमित्यभिग्रहवता भाव्यम् । 'आयाणमेत ति कर्मणो दोषाणां वा आदानम् । सोऽपि संस्तारकोऽकुचो बन्धनीयः, निश्चल इत्यर्थः, "कुच परिस्पन्दे" इति पाठात्, जस्स कंबियाओ न चलन्ति, चले ४ आणाइणो दोसा य जीववधश्च । उच्चश्च कर्तव्यः, अनुचे पिपीलिकादियधः सो वा दशेत् । 'अट्ठाणबंधि'त्ति पक्खस्स तिन्नि चत्तारि वा वाराओ बंधइ, अन्यथा पलिमंथो । अभिभासणो' अबद्धासणिओ टाणाओ ठाणसंकमेण जीवे वहह । 'असमि' समितिरहितस्य || सूत्रम् २८२---ओसन्न' प्रायशः । प्राणवीजादिका भवन्ति, प्राणाः शकुनक-इन्द्रगोपकादि, अणुभिनाई जाओ हरिया जाया () । आयतनं-स्थानम् ॥ सूत्रम् २८३-- 'वासावासं तो मत्तया भोगिन्हई' त्रयो मात्रकाः ॥ सूत्रम् २८४- 'उवायणा' अतिक्रमयितुम् । शेपो लोचादिविधिभ्चूर्णितो ज्ञेयः ॥ सूत्रम् २८५- 'अहिगरणं
१ गृहकोलिका क्वचिदादर्श ॥ २ दाली, स्फुरिता राई, 'उज्झुग' इति कचिदादशैं ॥
३सूत्र-चूर्णि-त्तिषु अणदाबंधिस्त इति पाठो दृश्यते ॥ साम्प्रतमुपलभ्यमानेषु प्राचीनतमेषु चूयादशेषु "बोस' प्रायशः, प्राणा बीजायगा संखणग-ट्दगोरयादि अणुग्मिनीखातो हरिता जाया बायतनंस्थानम् ।" इति चूर्णिपाठो श्यते ॥ ५ टिपनकादशेषु रिमषित अभिभार मिम्बित् मणभिनाई कस्मिबिच अजामिना इदि दृश्यते ॥
For Private And Personal Use Only