________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१
Acharya Shri Kailassagarsuri Gyanmandir
चयइ' राटिं करोति मानादिकारणेन ॥ मूत्रम् २८६ --- 'अज्जेत्र' पर्युषणा दिने 'कडे' वड्डसदेणं, ' कडुए ' जकारमकारादिरूपः, ' वुग्गहे ' कलहः । उवसमियन्वं अपणा, असिम को 'सेम्मई' शोभना मतिः सम्मतिः रागद्वेषरहिताः । जो खामिमो उवसमझ तरस आराहणा, जो न उसमइ तरस नत्थि । 'संपुच्छण'ति संपुच्छणा सुत्तत्सु काकवा, न कसाया हगिखणाण | पुन्हा ॥ सूत्रम् २८८ --- ओसन्नं प्रायः || सूत्रम् २८९ - 'गंतु पडिएत्तए' त्ति वर्षाकल्पौषधवैयादिनिमित्तं गल्या कार्यसिद्धौ तदैव निवर्त्तयितुम्, 'नो कप्पह तं स्यि यस्मिन् दिने वर्षाकल्पादि लब्धं तद्दिनरात्रि तत्रैव अतिक्रमितुं न कल्पते, जाए वेलाए लद्धं साए चेव निम्गच्छित्ता चाहिं ठायचे, कारणओ वा वसिञ्जा || मृत्रम् २८७ – 'उब्विया पडिलेहणा' का सामायारी ? उच्यते-पुणो पुणो पडिले हिज्ञ्जीत संसते, असंसते वि तिनि वेलाओ - पुव्वण्हे १ भिक्खगएसु २ वैयालियंति ३ तृतीयपोरष्यामिति ॥ मूत्रम् २९० – 'इच्चेइयं संवच्छरिये ' 'इति' उपप्रदर्शने, एष यो भणितः 'सांवत्सरिकः' चातुर्मासिक इत्यर्थः 'थेरकप्पो' थेरसामायारी, न. जिणाणं, अहवा जिवाण वि किंचि । ‘अहालुतं' यथा सूत्रे भणितम्, न सूत्रव्यपेतम्, तथाकुवैतः अहाकप्पो भव, अनहाकप्पो । अहमगं, कई मग्गो मइ ! एवं करितस्स नाणाइ ३ मग्गो । 'अहातच्च' यथोपदिष्टम् । 'सम्यग् ' यथावस्थितं कायवाङ्मनोभिः। ‘फासित्ता' आसेवित्त || ' पालेत्ता' रक्खित्ता । सोभितं करणेन कथं । तीरितं नीतमन्तमित्यर्थः । यावदायुः आराहइता अणुपालणाए करेंतेन शोभितं का कि) ट्टितं । अन्नं चाउम्मासि तेणेव करेंतेण उवदिसंतेण य आराहिओ भवइ, न त्रिराहिमो आराणाएं उचदेसेण य करेंतेण य अनुपालिओ भवइ, अन्नेहिं पालियं जो पच्छा पालेइ सो अणुपाऐछ । तरसेवं पालियस्स किं फलं ! उच्यते- तेणेव भवग्गणेण सिञ्शर, अत्थेगइया दोच्चेणं, एवं उद्योसियाए आराहणाए । मज्झिमियाए तिहिं । जहनियाए vasa न बोले । किं सेच्छया भन्नह ? नेत्युच्यते ॥ सूत्रम् - निदेोऽधुणा कोरड् परिसाए, ति - उद्घाटय शिरः परि-सर्वतः सीदति परिषत् | मझे टिओ मज्झट्ठियो । 'एवं अक्खाइ' 'एवं' यथोक्तं कहेइ | भासइ वाग्जोगेण । पन्नबेड़ अणुपालियरस फलं । परूवेइ एवं कर्त्तव्यं नान्यथा । सह प्रत्येणं सहं । 'सहेउ' न निर्हेतुकम् । सनिमित्तं सकारणं । अणणुपालितस्स दोसा अयं हेतुः । अववादो कारणं, जहा - स्वीसइराए वि मासे विकते पज्जोसवेयम् । किंनिमित ? हेऊ - पारण अगारीहि भगा
१ 'सुम्म' शोभना मतिः सुमतिः प्रत्यन्तरे पाठः ॥
२ अत्र यद्यपि सर्वास्वपि टिप्पनकप्रतिषु का सामायारो ? उच्यते- वेडब्बिया पडिलेहा ' पुणे पुणे इत्येवं पाटो वर्त्तते तयाप्यर्यानुसन्धामनृत्यास्माभिः पाठपरावृत्तिविहिताऽस्ति ॥
३ भगवता चूर्णिकृता टिप्पनककृता चापि तेणं फालेणं तेणं समपर्ण समणे भगर्व महाबीरे रायगिद्दे नगरे सदेवंमणुयासुराम परिसार मज्झट्ठिते वेष पथमाइक्स्य इत्यादि सूत्रपाठ माश्रित्य व्याख्यातं वर्तते । निष्टङ्कितोऽस्त्यये पाठश्चूर्णिकृता चूर्णो विश्व नोपलब्धोऽयं पाठः समीपस्थासु प्राचीनास्वपि सूत्रप्रतिषु ।। ४ अणुपालितस्स प्रत्यन्तरे ॥
t
६
For Private And Personal Use Only