________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
राणि सट्ठाए कडाणि भवन्ति । कारणे आरेणावि पञोसवेइ, आसादपुनिमाए । एवं सब्बसुत्ताण विभासा। दोसदरिसणं हेतु: । अवधाओ कारणे । सहेउय सकारणं 'भुजो मुग्जो' पुणा पुणो उवदंसह । परिसग्रहणात् सावगाग बि कहि जइ, समोसरणे घि धनिजह ॥ छ । निशीथोक्तो विधिलिख्यते
पज्जोसपणाकप्पं, पजोसवणाइ जो उ कड्ढिज्जा ।
गिदि--अन्नतिथि-ओसन्न-संजईणं च आणाई ।। व्याख्या-पजोसवणा-पुञ्चवन्निया गिहत्याण अन्नतिथियाणं ति गिहत्थोणं अन्नतिथिगीण भोसन्नाण य संजईण य जो 'एए पजोसवेइ' एषामने पर्युषणाकल्यं पठतीत्यर्थः, तस्स चउगुरुं आणाईया य दोसा॥
गिदि अन्नतिथि-ओसन्नदुर्ग ते तग्गुणेऽणुववेया।
सम्मीसवास संकाइणो य दोसा समणिनग्गे ॥२॥ व्याख्या-गिहस्था निहत्थीओ एवं दुर्ग, अन्नतिथिगा अन्नतिस्थिणीओ, अहवा ओसन्ना ओसन्नीओ। एए दुगा संजमगुणेहि भणुववेया, तेण तेसिं पुरओ नं कविग्जइ । अहया एएहिं सह संवासदोसो भवइ, इत्योसु य संकाइया दोसा भवति । संजईओ जइ वि संजमगुणेहिं उववेयाओ तहावि सम्मीसवासदोसो संकादोसो य भवइ ॥२॥
दिवसओ न चेव कप्पड़, खितं व पडुश्च मुणिज्जमन्नेसि ।
असईय व इयरेसि, दंडिगमायत्यिो कड्दे ।।३।। व्याख्या-पज्जोसवणाकप्पो दिवसओ कढिउं न चेव कप्पइ । जत्थ वि वित्तं पडुच कढिम्बइ, जहा-दिवसओ आणंदपुरे मूलचेइयघरे सव्वजणसमक्खं कड्ढि जइ, तत्य कि साहू नो कड्ढइ, पासत्थो कड्दइ त साहू सुणिज्ज, न दोसो। पासधाण वा कड्दगस असइ दंडिगेण वा अध्भस्थिओ सड्ढेहिं वा ताहे दिवसओ कइ पज्जोसवणाकप्पं । कड्ढणे इमा सामायारी-अणागय चेव पंचरत्तेण अप्पणो उबस्सए पाओसिए आवस्सए कए कालं घेतुं काले सुद्धे वा असुद्धे वग पविए कढिरजइ, एवं चउसु राईसु । पम्जोसवणाराईए पुण कड्दिए सवे साहू समप्पावणियं काउसम्ग करेंति, "पज्जोसवणाकप्पस्स समप्पावणियं करेमि काउसगं, जं खंडियं जं विराहियं जं न पडिप्रियं०-सव्यो दंडओ कड्ढे यवो जावबोसिरामि"ति, “लोगमुज्जोयगरे०" नितिऊग ओसारत्ता "लोगम्युज्जोयगरं०" कवित्ता सवे साहबो निसीयन्ति । जेण कडिओ सो ताहे कालरस पडिक्कमइ । ताई वरिसकालठवणा ठविजइ। एसा बिही भणिया । कारणे गिहत्यअतिथिपासाथे य पज्जोसवेइ । कहं ! भन्नइ
विइयं गिहि-ओसना, कवितम्मि रत्ति एज्जाहि ।
असईण संजईणं, जयणाए दिवप्तओ कप्पे ||४|| व्याख्या-जइ राओ कजिते गिहरथा अन्ननिधिया ओमन्ना या आगळेज तो वि न ठाविजा।
For Private And Personal Use Only