________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं सिम्झियमाइइत्थीसु वि | संजइओ वि अप्पणो पडिस्सए चेव राओ कडेति । जइ पुण संजईण संभोइयाण कड्दतिया न होज सो महापहाणाणं कुलाणं आसन्ने सपडिदुवारे संलोए साहुसाहुणीण य अंतर चिलिमिलिं दाऊग दिवसओ कविजइ। शेषं पूर्ववत् । इति निशियचूर्णौ दशमोद्देशके भणितम् ।।
चन्द्रकुलाम्बरशशिनश्चारित्रश्रीसहस्रपत्रस्य । श्रोशीलभद्रसरेर्गुणरत्नमहोदधेः शिष्यः ॥१॥ अभवद् वादिमदहखदतर्काम्भोजबोधनदिनेशः । श्रीधर्मघोपरिबोधितशाकम्भरीनृपतिः ॥२॥ चारित्राम्भोधिशशी त्रिवर्गपरिहारजनितबुधहर्षः । दर्शितविधिः शमनिधिः सिद्धान्तमहोदधिप्रवरः ॥३॥ बभूव श्रीयशोभद्रसूरिस्तच्छिष्यशेखरः । तत्पादपप्रमधुपोऽभूच्छी देवसेनगणिः ॥ टिप्पनकं पर्युषणाकल्पस्पालिखदवेक्ष्य शास्त्राणि । सच्चरणकमलमधुपः श्रीपृथ्वीचन्द्रमूरिरिदम् ।।५।। इह यद्यपि न स्वधिया विहितं किञ्चित् तथापि बुधवगैः ।। संशोभ्यमधिकमूनं यद् भणितं स्वपरनोधाय ||६|| ॥ श्रीपर्युषणाकल्पटिप्पनकं समासमिति ॥ प्रन्धानम् ६८५||
१शाकम्भरीभूपः हं० ॥२ अन्यानम् ६७० प्रत्यन्तरे ॥
For Private And Personal Use Only