Book Title: Kalpsutra
Author(s): Bhadrabahuswami, Punyavijay, Bechardas Doshi
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्र । 'गंधवष्टि'चि सौरभ्यातिशयात् सदगन्धव्यगुटिकाकल्पे । 'तसि तारिसर्गसित्ति । 'सहालिङ्गनवत्या' शरीरप्रमाणेन गण्डोपघानेन यत्तत्र । 'उभभो विन्धोयणे' 'उभयतः--शिरोन्तपदान्तावाश्रित्य विन्धोयणेउपधानके यत्र तत्तथा । 'उभो उन्नए' उभयतः उन्नते । 'मझेगय' मध्ये नतं च-निम्नं गंभीर च महत्वाद् यत्तत्र, अधवा 'मध्येन च' मध्यभागेन च मम्भीरम् । 'पन्नत्तगविश्बोयण'त्ति क्वचिद् दृश्यते, तत्र च सुपरिकर्मितगण्डोपत्राने इत्यर्थः । 'गंगापुलिण' गङ्गापुलिनवालकाया योऽवदाल:-अवदलनं पादादिन्यासे अधोगमनमित्यर्थः तेन सदशकं अतिनम्रत्वाद् यत्तत्तथा तत्र, दृश्यते च हंसतून्यादीनामयं न्याय इति । 'ओअवियं परिकर्मितं यत् क्षौमिक दुकूल-कासिकमतसीमय वा वक्षं तस्य युगलापेक्षया यः पट्टःशाटकः स प्रतिच्छादन-आच्छादनं यस्य तत् तथा तत्र । 'सुविरइय' सुष्धु विरचितं रजखाणं-आच्छादनविशेषो अपरिभोगावस्थायां यस्मिस्तत् तथा तत्र । 'रतंसु रक्तांशुकसंकृते-मशकगृहाभिधानवखविशेषावृते । 'आईग' आजिनक- चर्ममयो वनविशेषः, स च स्त्रमावादतिकोमलो भवति, रूतं च-कर्पासपक्ष्म, बूरवनस्पतिविशेषः, नवनीतं-म्रक्षणम् , सूलं च-अर्कतूलमिति द्वन्दः, एतेषामिव स्पों यस्य तत्तथा तत्र । 'सुगंबवरकुसुम' सुगन्धीनि यानि रकुसुमानि चूर्ना:-एतयतिरिक्तास्तथाविधशयनोपचाराश्च तैः कलितं यत्तत्तथा तर । ' भड्दरत' समयः समाचारोऽपि भवतीति कालेन विशेषितः, कालरूपः समयः, स चाई. रात्रोऽपि भवतीति अतो अर्द्धरात्रशब्देन विशेषितः, ततश्चाईराजरूपः कालसमयोऽर्द्धरात्र काल)समयः, स च पूर्वरात्रकालोऽपि भवति अत एवापररात्रे, तत्र स्वप्नस्य सद्यःफलत्वात् तत्र । 'सुत्तजागर।' नातिमुप्ता नातिजागरेति भावः । किमुक्तं भवति ! 'ओहीरमाणी' प्रचलायमाना । 'ओरालानि' प्रधानानि 'कल्याणान' श्रेयस्कारीणि 'शिवानि' अनुपद्रवकारीणि 'धन्यानि' धर्मधनप्रापकानि, मल्यविधायकानि मङ्गल्यानि हितार्थप्रापकानीति वा । 'गयवसहे त्यादि ॥ सूत्रम् ४९-५१-- 'अतुरिय' देहमनवापल्यरहितं यथा भवत्येवं 'असंभंताए' अनुत्सुकंया अविलम्बितया 'रायहंससरिसीए' राजहंससदृशया इत्यर्थः 'जेणेव सिद्धत्थे जाव निसीयई । 'आसस्था' आश्वस्ता गतिजनितश्रमाभावात् । 'वीमाथा विश्वस्ता सङक्षोभाभावादनुसका । 'सुहासग' मुखेन वा सुखं वा शुभं वा आसनवरं गता या सा तथा । 'सिद्धार्थ जाब फलविसेसे भदिस्सई' ॥ मूत्रम् ५२-'एयमढं सोच्चा द्रुतुह' हष्टतुष्टः अत्यन्तं हृष्टं वा तुष्टं का विस्मितं चित्तं यस्य सः । आनन्दितः-देषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः । ततश्च 'नंदिये त्ति नन्दितस्तैरेव समृद्धतरतामुपगतः । 'पीइमणे' प्रीतिः-प्रीणनं मनसि यस्य सः । 'परमसोमणसिए' परम सौमनस्य-सुमनस्कतासनातं मनो यस्य सः । 'धाराहय धाराहतनोप:-कदम्बः सुरभिकुसुममिव 'चंचुमालइपति पुलकिता तनुः-शरीरं यस्य स तथा । किमुक्तं भवति ! 'ऊसवियरोम' उच्छ्वसितानि रोमाणि कूपेषु-तइन्धेषु यस्य स तथा.। 'मइपुग्वेणं' आमिनिबोधिकप्रभवेन 'बुद्धिविनाणेणं' बुद्धिः-प्रत्यक्षदर्शिका विज्ञानं-अतीतानागतवस्तुसूचकं तेन, मतिविशेषभृतौत्यत्तिक्य:दिबुद्धिरूपपरिच्छेदेन । 'भायोगहणं' फल
१ "धाराहपनीबसुरहिकुसुमचंचुमालाए पषियरोमवे" इति पाठः टिप्पन सम्मतः ॥
For Private And Personal Use Only

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255