________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्र । 'गंधवष्टि'चि सौरभ्यातिशयात् सदगन्धव्यगुटिकाकल्पे । 'तसि तारिसर्गसित्ति । 'सहालिङ्गनवत्या' शरीरप्रमाणेन गण्डोपघानेन यत्तत्र । 'उभभो विन्धोयणे' 'उभयतः--शिरोन्तपदान्तावाश्रित्य विन्धोयणेउपधानके यत्र तत्तथा । 'उभो उन्नए' उभयतः उन्नते । 'मझेगय' मध्ये नतं च-निम्नं गंभीर च महत्वाद् यत्तत्र, अधवा 'मध्येन च' मध्यभागेन च मम्भीरम् । 'पन्नत्तगविश्बोयण'त्ति क्वचिद् दृश्यते, तत्र च सुपरिकर्मितगण्डोपत्राने इत्यर्थः । 'गंगापुलिण' गङ्गापुलिनवालकाया योऽवदाल:-अवदलनं पादादिन्यासे अधोगमनमित्यर्थः तेन सदशकं अतिनम्रत्वाद् यत्तत्तथा तत्र, दृश्यते च हंसतून्यादीनामयं न्याय इति । 'ओअवियं परिकर्मितं यत् क्षौमिक दुकूल-कासिकमतसीमय वा वक्षं तस्य युगलापेक्षया यः पट्टःशाटकः स प्रतिच्छादन-आच्छादनं यस्य तत् तथा तत्र । 'सुविरइय' सुष्धु विरचितं रजखाणं-आच्छादनविशेषो अपरिभोगावस्थायां यस्मिस्तत् तथा तत्र । 'रतंसु रक्तांशुकसंकृते-मशकगृहाभिधानवखविशेषावृते । 'आईग' आजिनक- चर्ममयो वनविशेषः, स च स्त्रमावादतिकोमलो भवति, रूतं च-कर्पासपक्ष्म, बूरवनस्पतिविशेषः, नवनीतं-म्रक्षणम् , सूलं च-अर्कतूलमिति द्वन्दः, एतेषामिव स्पों यस्य तत्तथा तत्र । 'सुगंबवरकुसुम' सुगन्धीनि यानि रकुसुमानि चूर्ना:-एतयतिरिक्तास्तथाविधशयनोपचाराश्च तैः कलितं यत्तत्तथा तर । ' भड्दरत' समयः समाचारोऽपि भवतीति कालेन विशेषितः, कालरूपः समयः, स चाई. रात्रोऽपि भवतीति अतो अर्द्धरात्रशब्देन विशेषितः, ततश्चाईराजरूपः कालसमयोऽर्द्धरात्र काल)समयः, स च पूर्वरात्रकालोऽपि भवति अत एवापररात्रे, तत्र स्वप्नस्य सद्यःफलत्वात् तत्र । 'सुत्तजागर।' नातिमुप्ता नातिजागरेति भावः । किमुक्तं भवति ! 'ओहीरमाणी' प्रचलायमाना । 'ओरालानि' प्रधानानि 'कल्याणान' श्रेयस्कारीणि 'शिवानि' अनुपद्रवकारीणि 'धन्यानि' धर्मधनप्रापकानि, मल्यविधायकानि मङ्गल्यानि हितार्थप्रापकानीति वा । 'गयवसहे त्यादि ॥ सूत्रम् ४९-५१-- 'अतुरिय' देहमनवापल्यरहितं यथा भवत्येवं 'असंभंताए' अनुत्सुकंया अविलम्बितया 'रायहंससरिसीए' राजहंससदृशया इत्यर्थः 'जेणेव सिद्धत्थे जाव निसीयई । 'आसस्था' आश्वस्ता गतिजनितश्रमाभावात् । 'वीमाथा विश्वस्ता सङक्षोभाभावादनुसका । 'सुहासग' मुखेन वा सुखं वा शुभं वा आसनवरं गता या सा तथा । 'सिद्धार्थ जाब फलविसेसे भदिस्सई' ॥ मूत्रम् ५२-'एयमढं सोच्चा द्रुतुह' हष्टतुष्टः अत्यन्तं हृष्टं वा तुष्टं का विस्मितं चित्तं यस्य सः । आनन्दितः-देषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः । ततश्च 'नंदिये त्ति नन्दितस्तैरेव समृद्धतरतामुपगतः । 'पीइमणे' प्रीतिः-प्रीणनं मनसि यस्य सः । 'परमसोमणसिए' परम सौमनस्य-सुमनस्कतासनातं मनो यस्य सः । 'धाराहय धाराहतनोप:-कदम्बः सुरभिकुसुममिव 'चंचुमालइपति पुलकिता तनुः-शरीरं यस्य स तथा । किमुक्तं भवति ! 'ऊसवियरोम' उच्छ्वसितानि रोमाणि कूपेषु-तइन्धेषु यस्य स तथा.। 'मइपुग्वेणं' आमिनिबोधिकप्रभवेन 'बुद्धिविनाणेणं' बुद्धिः-प्रत्यक्षदर्शिका विज्ञानं-अतीतानागतवस्तुसूचकं तेन, मतिविशेषभृतौत्यत्तिक्य:दिबुद्धिरूपपरिच्छेदेन । 'भायोगहणं' फल
१ "धाराहपनीबसुरहिकुसुमचंचुमालाए पषियरोमवे" इति पाठः टिप्पन सम्मतः ॥
For Private And Personal Use Only