________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निश्चयम् ॥ सूत्रम् ५३ - आरोग्यं - नीरोगता, तुष्टिः- हृदयताषः, दोर्घायुः - आयुषो वृद्धि:, कल्याणानि - अर्थप्राप्तयः, मङ्गलानि - अनर्थ प्रतिघाताः । 'तिसिलि खत्तियाणि जाव सुमिणा दिठ्ठा' । अर्थलाभो भविष्यतीति शेषः॥ 'अहं कुलकेऊ' केतुः चिह्न ध्वज इत्यनर्थान्तरम्, केतुरिव केतुरद्भुतत्वात्, कुलस्य केतुः कुलकेतुस्तम्, एवमन्यत्रापि। 'कुलदीव' दीप इव दीपः प्रकाशकत्वात्।' कुलपञ्चयं कुलपर्वतोऽनभिभवनीयस्थिति। - श्रयसाधर्म्यात् । 'कुलवर्डिसयं' कुलावतंसकः - शेखर उत्तमव्यात् । 'कुलनियं' तिलकः - विशेषकः भूषकत्वात् । 'कुलकित्तिकरं' इह कोर्ति रेकदिगामिनी प्रसिद्धिः कुलदिपयरं कुलस्य दिनकरः कुलप्रकाशकत्वात् । 'कुलाहारं ' कुलस्याधारः कुलाधारः पृथ्वीवत् 'कुविणकरं' विविधैः प्रकारैर्वर्द्वनं धन-धान्य पुत्र- कलत्र-मित्र- इरस्यवादिभिरिति । 'कुनंदिकर' समृद्धिहेतुखात् । 'कुलजसक रं' सर्वदिग्गामिकप्रसिद्धिविशेष: 'कुलपायनं' पादप आश्रयणीयच्छायत्यात् तत्करणशीलम् । 'सुकुमाल' सुकुमाल पाणि-पादौ यस्य तम् । 'अहीण पुन्नपंचिदिय' अहानि-स्वरूपतः पूर्णानि - संख्यया पुण्यानि - पूतानि वा पञ्चेन्द्रियाणि यस्य तत् तथा, तदेवंविधं शरीरं यस्य तम् । तथा 'लक्खणवं जण 'त्ति लक्षणानि स्वस्तिकादीनि व्यञ्जनानि-मपतिलकादीनि तेषां यो गुण:प्रशस्तता तेनोपेतः- युक्तो यः स तथा तम् । अथवा सहजं लक्षणम्, पश्चाद्भवं व्यञ्जनमिति, गुणाःसौभाग्यादयः लक्षणव्यञ्जनानां वा ये गुणास्तैरुपेतं युक्तं यं तं तथा । 'मानोन्मान' तत्र मानं-जलद्रोणमानता, जलभृत कुण्डिकायां हि मातव्यः पुरुषः प्रवेश्यते, तत्प्रवेशे च यज्जलं ततो निःसरति तद् यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते । उन्मानं तु-मईभारमानता, मातव्यपुरुषो हि तुलारोपितो यद्यद्वैभारमानो भवति तदा उन्मानोपेतोऽसावुच्यते । प्रमाणं पुनः स्वामुळे नाष्टोत्तरशताङ्गुलोच्छ्रयता । यदाहजलदोणमद्धभार, समुहाई समूसिओ उ जो नव उ । माणुम्माणरमाणं, तिथिहं खलु लाखणं एयं ॥ १ ॥ स्वमुखानि द्वादशानुप्रमाणानि नवभिर्गुणितान्यष्टोत्तरं शतमङ्गलानां भवति । शेषपुरुषलक्षणमेतत् तीर्थकरास्तु विंशताङ्गुलशतमाना भवन्ति। तैः परिपूर्ण लक्षणादिभिरिति । अतः सुजातसर्वाङ्गसुन्दराङ्गम् । ससिसोमाकारं 'कान्तं च' कमनीयं तम् । अत एव प्रियं द्रष्टृणां दर्शनं रूपं यस्य स तथा तम् । 'दारकं' पुत्रं जनिष्यसे ॥ सूत्रम् ५४' से वियणं' स चासौ दारक उन्मुक्तबालभावः 'विनय' विज्ञ एव विज्ञकः परिणतमात्रश्च कलादिष्विति गम्यते विज्ञकपरिणतमात्रः। यौवनमनुप्राप्तः 'शूरः' दानतोऽभ्युपेतनि वहिणतो वा, 'धीरः 'परैरक्षोभ्यः, 'वीरः' संमामतः, 'विकान्तः' परकीय भूमण्डलाकमणतः । विच्छिन्नविपुल बलवाहणे' विस्तीर्णविपुले भतिविपुले बल-वाहनेसैन्य गवादिके यस्य स तथा । 'रज्जवइति राग्यपतिः स्वतन्त्रमित्यर्थः भविष्यतीति ॥ सूत्रम् ५५— सा एवं श्रुत्वा जाव एव वयासी ॥ सूत्रम् ५६ – 'एवमेयं' एवमेतत् स्वामिन् ! यथैतद् यूयं वदत । 'तमेयं' तथैन द्विशेषः । ' अवितइमेय' सत्यमेतदित्यर्थः । 'असंदिद्धमेय' सन्देहवर्जितमेतत् । 'इच्छियमेय' मेतत् । 'पंडिष्टियमेय' प्रतीप्सितं प्राप्तुमिष्टम् । 'इच्छिय-पडिच्छियमेयं' युगपदिप्स - प्रतीप्साविपयत्वात 'इच्छियपडिच्छ्रियं वा उभयधर्मयोगाद् अत्यन्तादरख्यापनाय वा स्वामिन् । । राज्ञा मुत्कलिता स्वशयनीये उपागच्छति । एवं वयासी ॥ सूत्रम् ५७ -- मम 'एते' स्वप्ना इत्यर्थः 'उत्तम' चि स्वरूपतः 'पहाण 'त्ति अर्थप्राप्तिरूपप्रधानफलतः 'मंगल' ति अनर्थप्रतिघातरूपफला पेक्षयेति स्वप्ना इति अन्यः
-
For Private And Personal Use Only