________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कि गम्भाओ गर्भ साहरइ १ गब्भाओ जोणि साइरह २ जोगीओ गम्भं साहरइ ३ जोणीओ जोणि साहरइ ४ ! नो गम्माओ गभं साहरइ, नो गम्भाओ जोणि साहरइ, परामुसिय परामुसिय अब्बाबाई अव्वाबाहेणं जोगीओ गम्भ साहरइ, नी जोगीओ जोणि साइरह । पहू गं भंते ! हरिणेगमेसी सक्कए इत्थीगम्भं नहरि रसि वा रोमकसि वा साहरितए वा नीरित्तए वा ! हंता पहू, नो चेव णं तस्स गभस्स आबाई या विबाई वा उप्पाइजा छबिछेयं पुण करिज्जा एसुहुमं च णं साहरिग्ज वा नीहरेज वा (श० ५ उ०४ सू. १८७ पत्र २१८) ॥ व्याख्या-तत्र 'हरिः' इन्द्रस्तत्सम्बन्धित्याद हरिः, नेगमेषी नाम 'सक्कदूए' शक्रदूतः शक्रादेशकारो पदात्यनोकाधिपतिः येन शकादेशाद् भगवान् महावीरो देवानन्दागर्भात् त्रिशलागर्ने संहत इति । 'इत्थीगम्भीति त्रियाः सम्बन्धी गर्भ:-सजीवपुदगलपिण्डकः स्लोगर्भस्तं 'सहरमाणे' अन्यत्र नयन् । इह चतुर्भङ्गिका-तत्र 'गर्भाद' गभांशयादवधेः 'गर्भ' गर्भाशयान्तरं 'संहरति प्रवेशयति गर्म सजीवपुद्गलपिण्डलक्षणमिति प्रकृतमित्येकः १ । तथा 'गर्भाद' अवधेः 'योनि' गर्भनिर्गमद्वार संहरति, योन्या उदरान्तरं प्रवेशयतीत्यर्थः २ । तथा 'योनीतः' योनिद्वारेण निष्काश्य गर्भ संहरति' गर्भाशयान्तरं प्रवेशयति ३ । तथा योनीतः' योनेः सकाशाद् योनि 'संहरति' मयति, योन्या उदरानिष्काश्य योनिद्वारेणैवोदरं प्रवेशयतीत्यर्थः ४ । एतेषु शेषनिषेधेन तृतीयमनुजानन्नाह-- 'परामुसिय परामुसिय' परामृश्य परामृत्य-तथाविधकरणव्यापारेण संस्पृश्य संस्पृश्य बोगर्भ 'अन्यायाध. मव्याबाधेन सुखं सुखेनेत्यर्थः योनीतः' योनिद्वारेण निष्काश्य 'गर्भ' गर्भाशयं संहरतिं गर्भमिति प्रकृतम् । याचेह योनीतो निर्गमने बोगस्योक्तं तल्लोकव्यवहारानुसतैनात्, तथाहि -विपन्नोऽनिप्पनो या गर्भः स्वभावाद योन्यैव निर्गछति । अयं च तस्य गर्भसंहरणे आचार उक्तः। अथ तत्समध्ये दर्शयन्नाह-'पभू णं नहसिरंसि वा' नखाने 'साहरित्तए' संहते-प्रवेशयितुं 'नीहरित्तए' विकिपरिणामेन नस्वशिरसो रोमपाता नीहत-निष्काशयितुम् । 'आवाई' ईषदबायां 'विवाहं ति विशिष्टबाधाम् । 'छविछेय'ति शरीर छेदं पुनः कुर्यात् , गर्भस्य हि छविच्छेदम कृत्या नखामादौ प्रवेशय सुमशक्यत्वात् । 'एसुहुमं च णं' इतिसूक्ष्ममिति -एवं लध्यिति ।। मूत्रम् ३०-'हिताणुकंपएणं' हितः शकस्य आत्मनश्च, अनुकम्पको भगवतः । अत्र चूर्णि:--"हिओ सकस्स अपणो य, अणुकरओ भगवओ ॥" सूत्रम् ३१–तिनाणो गए. साहरिजिस्सामि' इत्यादि यवनवद् अयम् ॥ भूत्रम् ३३ – 'तसि तारिसगसि' तस्मिस्तादृशकेवक्तुमशक्यस्वरूपे पुण्यवता योग्य इत्यर्थः । अम्भितरओ 'सचित्ते' चित्रकर्म युक्त भित्तिभागे बाहिरओ 'दूमितं' धवलितं 'घ' पृष्टं कोमलपाषाणादिन! अत एव 'मढ़' मसृणं यत्तथा तस्मिन् । 'विचित्तउल्लोय' विचित्र:-विविचित्रयुक्तः उल्लोकः-उपरिभागो यत्र चिल्लियं-दीप्यमानं तलं वा-अधोभागो यत्र तत्तथा । 'मणिरयण' मणिस्नप्रणाशितान्धकारे । 'बहुसमात्ति पश्चवर्णमणिकुट्टमकलिते । पंचबन्नत्ति पञ्चवर्णेन सरसेन सुरभिणा च मुक्तेन-निक्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण -पूजया कलितं यत् तत् तथा तत्र | 'कालागुरु' कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्धृतस्तेनाभिराम-रम्यं यत् तत् तथा तत्र | कुंदुरक-चीड़ा तुरष्क-सिल्हर्फ 'सुगंधित्ति सुगन्धयः सद्गन्धाः प्रवरवासाः सन्ति यत्र तत्तथा
For Private And Personal Use Only