SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कि गम्भाओ गर्भ साहरइ १ गब्भाओ जोणि साइरह २ जोगीओ गम्भं साहरइ ३ जोणीओ जोणि साहरइ ४ ! नो गम्माओ गभं साहरइ, नो गम्भाओ जोणि साहरइ, परामुसिय परामुसिय अब्बाबाई अव्वाबाहेणं जोगीओ गम्भ साहरइ, नी जोगीओ जोणि साइरह । पहू गं भंते ! हरिणेगमेसी सक्कए इत्थीगम्भं नहरि रसि वा रोमकसि वा साहरितए वा नीरित्तए वा ! हंता पहू, नो चेव णं तस्स गभस्स आबाई या विबाई वा उप्पाइजा छबिछेयं पुण करिज्जा एसुहुमं च णं साहरिग्ज वा नीहरेज वा (श० ५ उ०४ सू. १८७ पत्र २१८) ॥ व्याख्या-तत्र 'हरिः' इन्द्रस्तत्सम्बन्धित्याद हरिः, नेगमेषी नाम 'सक्कदूए' शक्रदूतः शक्रादेशकारो पदात्यनोकाधिपतिः येन शकादेशाद् भगवान् महावीरो देवानन्दागर्भात् त्रिशलागर्ने संहत इति । 'इत्थीगम्भीति त्रियाः सम्बन्धी गर्भ:-सजीवपुदगलपिण्डकः स्लोगर्भस्तं 'सहरमाणे' अन्यत्र नयन् । इह चतुर्भङ्गिका-तत्र 'गर्भाद' गभांशयादवधेः 'गर्भ' गर्भाशयान्तरं 'संहरति प्रवेशयति गर्म सजीवपुद्गलपिण्डलक्षणमिति प्रकृतमित्येकः १ । तथा 'गर्भाद' अवधेः 'योनि' गर्भनिर्गमद्वार संहरति, योन्या उदरान्तरं प्रवेशयतीत्यर्थः २ । तथा 'योनीतः' योनिद्वारेण निष्काश्य गर्भ संहरति' गर्भाशयान्तरं प्रवेशयति ३ । तथा योनीतः' योनेः सकाशाद् योनि 'संहरति' मयति, योन्या उदरानिष्काश्य योनिद्वारेणैवोदरं प्रवेशयतीत्यर्थः ४ । एतेषु शेषनिषेधेन तृतीयमनुजानन्नाह-- 'परामुसिय परामुसिय' परामृश्य परामृत्य-तथाविधकरणव्यापारेण संस्पृश्य संस्पृश्य बोगर्भ 'अन्यायाध. मव्याबाधेन सुखं सुखेनेत्यर्थः योनीतः' योनिद्वारेण निष्काश्य 'गर्भ' गर्भाशयं संहरतिं गर्भमिति प्रकृतम् । याचेह योनीतो निर्गमने बोगस्योक्तं तल्लोकव्यवहारानुसतैनात्, तथाहि -विपन्नोऽनिप्पनो या गर्भः स्वभावाद योन्यैव निर्गछति । अयं च तस्य गर्भसंहरणे आचार उक्तः। अथ तत्समध्ये दर्शयन्नाह-'पभू णं नहसिरंसि वा' नखाने 'साहरित्तए' संहते-प्रवेशयितुं 'नीहरित्तए' विकिपरिणामेन नस्वशिरसो रोमपाता नीहत-निष्काशयितुम् । 'आवाई' ईषदबायां 'विवाहं ति विशिष्टबाधाम् । 'छविछेय'ति शरीर छेदं पुनः कुर्यात् , गर्भस्य हि छविच्छेदम कृत्या नखामादौ प्रवेशय सुमशक्यत्वात् । 'एसुहुमं च णं' इतिसूक्ष्ममिति -एवं लध्यिति ।। मूत्रम् ३०-'हिताणुकंपएणं' हितः शकस्य आत्मनश्च, अनुकम्पको भगवतः । अत्र चूर्णि:--"हिओ सकस्स अपणो य, अणुकरओ भगवओ ॥" सूत्रम् ३१–तिनाणो गए. साहरिजिस्सामि' इत्यादि यवनवद् अयम् ॥ भूत्रम् ३३ – 'तसि तारिसगसि' तस्मिस्तादृशकेवक्तुमशक्यस्वरूपे पुण्यवता योग्य इत्यर्थः । अम्भितरओ 'सचित्ते' चित्रकर्म युक्त भित्तिभागे बाहिरओ 'दूमितं' धवलितं 'घ' पृष्टं कोमलपाषाणादिन! अत एव 'मढ़' मसृणं यत्तथा तस्मिन् । 'विचित्तउल्लोय' विचित्र:-विविचित्रयुक्तः उल्लोकः-उपरिभागो यत्र चिल्लियं-दीप्यमानं तलं वा-अधोभागो यत्र तत्तथा । 'मणिरयण' मणिस्नप्रणाशितान्धकारे । 'बहुसमात्ति पश्चवर्णमणिकुट्टमकलिते । पंचबन्नत्ति पञ्चवर्णेन सरसेन सुरभिणा च मुक्तेन-निक्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण -पूजया कलितं यत् तत् तथा तत्र | 'कालागुरु' कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्धृतस्तेनाभिराम-रम्यं यत् तत् तथा तत्र | कुंदुरक-चीड़ा तुरष्क-सिल्हर्फ 'सुगंधित्ति सुगन्धयः सद्गन्धाः प्रवरवासाः सन्ति यत्र तत्तथा For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy