SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुटकावनमुखो वायविशेषः, पणवा-माण्डपटहो लघुपट हो वा, तदन्यस्तु पटह इति, भंभति टक्का, 'होरंभ'त्ति रूदिगग्या, 'मेरी' म्हाढक्का, 'झल्लरिति वलयाकारो वाचविशेषः, 'दुन्दुभित्ति देववायविशेषः, अयोजानुक्तसंग्रहदारणाह--ततानि-वीणा दकार, तजनित शब्दा अपि तताः, एवमन्यदपि पदत्रयम् , नवरमयं विशेषस्ततादीनार---"ततं वोगादिकं हेयं १, विततं पटहादिकम् २ । न तु कांस्यतालादि ३, वैत्यादि झुषिरं मतम् ४॥१॥ तथा तत्री-वीणा, तलतालाः-हस्ततालाः, तला वा-इस्ताः ताला:-क्रांसिकाः, 'तुडियत्ति शेषतूर्याणि, तथाकारो ध्यानसाधम्याद यो मृदङ्गः-मर्दछ। पटुनाद:-दक्षपुरुषेग प्रवायत इति, एतेषां द्वन्द्वः, अत एषां रवः स तथा तेन । 'भोगभोग ईति भोगार्हान् भोगान्-शब्दादीन् भुनानो बिहरति स्म। सूत्रम् १५–'केवलकापति केवलः-परिपूर्णः कल्पत इति कल्पः-स्वकार्य करणसमर्थः, अथवा केवलकल्प:-केवल ज्ञानसशः परिपूर्णतासाधर्म्यत् । 'ऋडपति कटकान-बाहुवलकाति, त्रुटिकाःबाहुरक्षकाः, केयूराणि-अगदाः बाहुमूलविभूषणानि, मुकुटः-शिशेविभूषणम् , कुण्डलानि-कभिरणानि, हाराः-मुक्तामया अष्टादशसरिका इयः ॥ मूत्रम् १७–'उगकुलेसु बत्ति उपा:-मास्किरस्थापिता आरक्षकवंशजाताः, भोगाः-तेनैव स्थापितगुरुवंशजाताः, राजन्याः-भगवयस्यवंशजाः, क्षत्रियाः-राजकुलीनाः, इक्ष्याकाः- इक्ष्वाकुवंशजाः, हरिवंशस्तु-हरिवर्षादानीत पुगलप्रभवः । 'अन्यतरेषु वा तथाप्रकारेषु विशुद्धजातिकुलवंशेषु' इति भणनाद भटाः- शौर्य दन्तः, यो पा:-तेभ्यो विशिष्टतराः, मल्लकिनो लेच्छकिनश्च-राजविशेषाः, राजानः- नृपाः, ईश्वराः-युवराजादयः, तदन्ये च महर्षिकाः, तलवराः-प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः, माण्डविकाः सन्निवेशनायकाः, कडुम्बिका:-कतिपयकुटुम्बप्रभवो राजसेवकाः ॥ भूत्रम् २६---हरिणेगमेषीति ज्ञेयम् , 'बेऽश्चियसमुग्घाएणति वैक्रियकरणाय प्रयत्नविशेषेण 'समोहन्नइ समुपहन्यते-समुपहतो भवति समुपहन्ति वा प्रदेशान् विक्षिपतीति । तत्स्वरूपमेवाह-संखेजाईति दण्ड इव दण्ड:-ऊर्ध्वाधआयतः शरीरवाहायो जीवप्रदेश कर्मपुद्गलसमूहः । तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह -तद्यथा, 'रेस्नानां कर्केननादीनाम् । इह च यथपि रत्नादिपुद्गला औदारिकाः वैक्रियसमुद्घाते च वैक्रिया एव प्राह्या भवन्ति तथापीह तेषां स्नादिपुद्गलानामिव सारताप्रतिपादनाय रत्नानामित्युक्तम् , तच्च स्नानामिवेत्यादि व्याख्येयम् । अन्ये त्वाः --औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्तीति । यावत्करणादिं दृश्यम्--'वइराण' मित्यादि । किम् ! अत आह-- "अहाबापरे' यथारादरान्-असारान् पुद्गलान् परिशातय ते दण्डनिसर्गगृहीतान् । यच्चोक्तं प्रज्ञापना टीकायाम्-"यथास्थूलान् 'वैक्रियपुद्गलान् । वैक्रियशरीरनामकर्मपुद्गलान् प्राग्वद्वान् शतयति" (समु०पद ३६ पत्र ५६०) इति तत् समुद्घातशब्दसमर्थनार्थमनाभोगिर्क वैक्रियशरीरकर्मनिर्जरणमाश्रियेति । 'महासुहुमे'त्ति यथासूक्ष्मान, 'परियाईत्ति पर्यादत्ते, दण्डनिसर्गगृहोतान् सामस्त्येनादत्त इत्यर्थः ।। सूत्रम् २७–'दोचं पि' द्वितीयमपि वारं समुद्घातं करोति चिकीर्पितरूपनिर्मागार्थम् । 'कुञ्छिसि० साहरई' गभसाहरणसूत्रं भगवतीसम्बन्धि यथा-हरी गं मते ! नेगमेसी सकदूग इत्थीगल्भं साहरमाणे २ "रयाणणं जाव अहाबापरे' इति सूत्रपाठः टिप्पनकका सम्मतः ।। For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy