________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुटकावनमुखो वायविशेषः, पणवा-माण्डपटहो लघुपट हो वा, तदन्यस्तु पटह इति, भंभति टक्का, 'होरंभ'त्ति रूदिगग्या, 'मेरी' म्हाढक्का, 'झल्लरिति वलयाकारो वाचविशेषः, 'दुन्दुभित्ति देववायविशेषः, अयोजानुक्तसंग्रहदारणाह--ततानि-वीणा दकार, तजनित शब्दा अपि तताः, एवमन्यदपि पदत्रयम् , नवरमयं विशेषस्ततादीनार---"ततं वोगादिकं हेयं १, विततं पटहादिकम् २ । न तु कांस्यतालादि ३, वैत्यादि झुषिरं मतम् ४॥१॥ तथा तत्री-वीणा, तलतालाः-हस्ततालाः, तला वा-इस्ताः ताला:-क्रांसिकाः, 'तुडियत्ति शेषतूर्याणि, तथाकारो ध्यानसाधम्याद यो मृदङ्गः-मर्दछ। पटुनाद:-दक्षपुरुषेग प्रवायत इति, एतेषां द्वन्द्वः, अत एषां रवः स तथा तेन । 'भोगभोग ईति भोगार्हान् भोगान्-शब्दादीन् भुनानो बिहरति स्म। सूत्रम् १५–'केवलकापति केवलः-परिपूर्णः कल्पत इति कल्पः-स्वकार्य करणसमर्थः, अथवा केवलकल्प:-केवल ज्ञानसशः परिपूर्णतासाधर्म्यत् । 'ऋडपति कटकान-बाहुवलकाति, त्रुटिकाःबाहुरक्षकाः, केयूराणि-अगदाः बाहुमूलविभूषणानि, मुकुटः-शिशेविभूषणम् , कुण्डलानि-कभिरणानि, हाराः-मुक्तामया अष्टादशसरिका इयः ॥ मूत्रम् १७–'उगकुलेसु बत्ति उपा:-मास्किरस्थापिता आरक्षकवंशजाताः, भोगाः-तेनैव स्थापितगुरुवंशजाताः, राजन्याः-भगवयस्यवंशजाः, क्षत्रियाः-राजकुलीनाः, इक्ष्याकाः- इक्ष्वाकुवंशजाः, हरिवंशस्तु-हरिवर्षादानीत पुगलप्रभवः । 'अन्यतरेषु वा तथाप्रकारेषु विशुद्धजातिकुलवंशेषु' इति भणनाद भटाः- शौर्य दन्तः, यो पा:-तेभ्यो विशिष्टतराः, मल्लकिनो लेच्छकिनश्च-राजविशेषाः, राजानः- नृपाः, ईश्वराः-युवराजादयः, तदन्ये च महर्षिकाः, तलवराः-प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः, माण्डविकाः सन्निवेशनायकाः, कडुम्बिका:-कतिपयकुटुम्बप्रभवो राजसेवकाः ॥ भूत्रम् २६---हरिणेगमेषीति ज्ञेयम् , 'बेऽश्चियसमुग्घाएणति वैक्रियकरणाय प्रयत्नविशेषेण 'समोहन्नइ समुपहन्यते-समुपहतो भवति समुपहन्ति वा प्रदेशान् विक्षिपतीति । तत्स्वरूपमेवाह-संखेजाईति दण्ड इव दण्ड:-ऊर्ध्वाधआयतः शरीरवाहायो जीवप्रदेश कर्मपुद्गलसमूहः । तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह -तद्यथा, 'रेस्नानां कर्केननादीनाम् । इह च यथपि रत्नादिपुद्गला औदारिकाः वैक्रियसमुद्घाते च वैक्रिया एव प्राह्या भवन्ति तथापीह तेषां स्नादिपुद्गलानामिव सारताप्रतिपादनाय रत्नानामित्युक्तम् , तच्च स्नानामिवेत्यादि व्याख्येयम् । अन्ये त्वाः --औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्तीति । यावत्करणादिं दृश्यम्--'वइराण' मित्यादि । किम् ! अत आह-- "अहाबापरे' यथारादरान्-असारान् पुद्गलान् परिशातय ते दण्डनिसर्गगृहीतान् । यच्चोक्तं प्रज्ञापना टीकायाम्-"यथास्थूलान् 'वैक्रियपुद्गलान् । वैक्रियशरीरनामकर्मपुद्गलान् प्राग्वद्वान् शतयति" (समु०पद ३६ पत्र ५६०) इति तत् समुद्घातशब्दसमर्थनार्थमनाभोगिर्क वैक्रियशरीरकर्मनिर्जरणमाश्रियेति । 'महासुहुमे'त्ति यथासूक्ष्मान, 'परियाईत्ति पर्यादत्ते, दण्डनिसर्गगृहोतान् सामस्त्येनादत्त इत्यर्थः ।।
सूत्रम् २७–'दोचं पि' द्वितीयमपि वारं समुद्घातं करोति चिकीर्पितरूपनिर्मागार्थम् । 'कुञ्छिसि० साहरई' गभसाहरणसूत्रं भगवतीसम्बन्धि यथा-हरी गं मते ! नेगमेसी सकदूग इत्थीगल्भं साहरमाणे
२ "रयाणणं जाव अहाबापरे' इति सूत्रपाठः टिप्पनकका सम्मतः ।।
For Private And Personal Use Only