SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानार्था पातव इति । 'भबएसु' माझणसम्बन्धिषु 'परिवारयेसु' “पहिलाजकसत्केषु 'नीतिषु दर्शनेष्वित्यर्थः, सुपरिनिविपत्ति सुष्टु निष्ठां प्राप्तः मुशिक्षित इत्यर्थः भविष्यतीत॥ सूत्रम् १३--" तेण कालेण'मित्यादि पूर्ववत् । 'सक्के देविदे' देवानामिन्द्रः, "इदि परमैश्चर्ये' इति वचनाद् इन्दनादिन्द्रः, "इन्देर" औणादिकः प्रत्ययः । 'देवराया' देवानां राजा, "राज दीना" । 'बज्नपाणी' वध पाणौ ग्रहरणं यस्य सः । 'पुरन्दरे ' असुरादिपुराणां दारणात् पुरन्दरः । 'सतकतू' शतं ऋतूनाप्रतिमानामभिग्रहविशेषामा श्रमणोपासकपश्चमप्रतिमारूपाणां वा कार्तिकश्रेष्ठिभवापेक्षया यस्यासौ शतक्रतुः। 'सहरसक्खे' सहस्रमणां यस्यासो सहस्पक्षः, इन्दस्य किल मन्त्रिणां पञ्चशतानि सन्ति, तदीयानां चास्मामिन्द्रप्रयोज्यव्यापृततयेन्द्रसम्बन्धित्येन विषक्षणात् स सहनामः। 'मघवे' मघाः-मेघास्ते यस्य वशे सन्यसौ मघवा । 'पामसासणे पाको नाम बलवान् रिपुस्तं शास्ति-निराकरोति स पाकशासनः । 'दाहिणड्दलोगाहिवई 'त्ति दक्षिणाईलोकाधिपतिः । 'बत्तीसविमाणसयसहस्साहिवई' द्वात्रिंशद् विमानशतसहस्राःलक्षा इति तेषामधिपतिः। 'गरावण 'त्ति ऐरावण! वाहनं यस्य सः। सुरेन्द्र इति । 'अश्यबरवत्थभरे' अरजांसि च तानि अम्बरवस्त्राणि च-स्वच्छतया आकाशकल्पवसनानि अरजोऽम्बरवजाणि तानि धारयति यः सः। 'आलइअमालम उडे' मालगितमाळ मुकुटं यस्य स तथा। 'नवहेमचारुचित्त'त्ति नवाभ्यामिव हेम्नः सत्काभ्यां चारुचित्राभ्यां चश्चलाभ्यां कुण्डलाम्यां चिलिक्ष्यमानी गण्डौ यस्य स तथा। 'महिए' महाया समस्तच्छत्रादिराजचिहरूपया । 'मह ईए' महायुत्या आभरणादिसम्बन्धिन्या । सर्वजुत्या वा-उचितेष्टवस्तुघटनालक्षणया ।। सूत्रम् १४---'सामाणिय'त्ति समानया-इन्द्रतुल्यथा या परन्तीति सामानिकाः| 'तायतीसाए'त्ति त्रयस्त्रिंशतः 'तायत्तीसगाणं' मन्त्रिकल्पानाम् । 'लोमपालाणंति सोम-पम-चरुण-वैश्रवणानाम् ! 'अगमहिसीणाति पौलोमी-अचीप्रमुखाणाम् । सपरिकरराणां तिन्हं परिसाणं' । 'सत्तम्हें भणियाणे' गान्धर्विक-नाटया-श्व-स्थ हस्ति-भटवृषभानीकानाम् , एषामनीकाधिपानां च । 'च उण्हं चउरासीणं भायरवत्ति आत्मरक्षाः-भरक्षस्थानीयाः । 'भन्मेसि' इत्यादिफानां 'आहेब' बाधिपः-अधिपप्तिकर्म । 'पोरेचर' पुरोवर्तित्वं-अप्रगामित्वम् । 'स्वामित्व स्वामिभावम् । 'मतत्व' पापकचम् । महत्तरगत' महान्तं (महद ) गुरुत्वम् , तरशम्दो मुरुत्वत्यापक आणेसरत--आज्ञेश्वरस्य-आज्ञाप्रधानस्य सतः यत् सेनाधिपत्यं तत् तशा 1 काश्यन् अन्यैः, पाछयन् स्वामिति । भैहयाहयत्ति आइतमहत्ता रणमिति, मथवा 'महति महत्तानि-अव्याहतानि नाटय-गीतवादितान, आहतेभ्यः-मुख-हस्त दण्डादिभिः शा-पाह-अल्लादिभ्यो वाधविशेषेभ्यः माकुटयमानेभ्यो वा, शङ्का:- पलीताः, शक्षिका-हस्वशः, स्वरमुहिका-काहला, पोया-महती काहला, पिरिपिरिया-कोलिक १ "मायाहयननीयवाइयमखसमिक्सर मुहीपोयाशिपिरियाफ्णयपाइभमाहोरेमभेमारीदुदुहितावितस्पनझुसिलतीतलतालतुडियमुइंगपनाइमरवेण" इति पाठानुसारेण टिप्पमता प्यास्यासमामाति, नोपलब्धोऽयं पतन्समो वा परहःस्वमिदप्यावा अन्यत्र नीवाभिगमादापि खेति॥ २ पाविधि-- #011-छा, तुका-महती. For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy