________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२
Acharya Shri Kailassagarsuri Gyanmandir
आवाराङ्गहृतौ यथा-भान्तमैौहूर्तिकत्वाच्छास्थिकज्ञानोपयोगस्य च्यवनकालस्य च सूक्ष्मत्वादिति । (स० २ ० ३ पत्र ४२५ ) । चुए मिति जाण, तिनाणोवगओ होत्था जम्हा || सूत्रम् ४ – 'जं रथणि 'ति जं स्यणि सा देवानंदा माहणी सुत्तजागरा ओहीरमाणी क्रिमुक्तं भवति ! प्रचलायमाना तृतीयनिद्रावशगा. चतुर्दश स्वप्नानि पश्यति ॥ सूत्रम् ६-तानि 'हटुचितमाणंदिया ' हृष्टतुष्टं -अध्यर्थं तुष्टम् इष्टं वा विस्मितं तुष्टं च-तोषवच्चित्तं यत्र तत् तथा तद् यथा भवत्येवं आनन्दिता - ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगता । ततश्च 'नन्दिता' समुहतरतामुपगता 'श्रीइमणा' प्रीतिःप्रीणनमाप्यायनं मनसि यस्याः सा प्रीतिमनाः । 'परमसोमणस्त्यि'ति 'परमसौमनस्य' सुष्ठु सुमनस्कतासञ्जातं मनो यस्याः सा परमसोमनसिता । 'इरिसवस' त्ति हर्षवशेन विसर्पद - विस्तारयायि हृदयं यस्याः सा तथा । मेघधाराभ्याहृतकदम्बपुष्पमिव समुच्छ्वसितानि रोमाणि कूपकेषु - रोमरन्ध्रेषु यस्याः सा तथा । ' सुमिणुग्गहूं करेइ' विशिष्टफललाभारोग्यराज्यादिकं विभात्रयति । 'अतुरियं' ति देहमनचापल्यरहितं यथा भवत्येवम् | 'असंमंतार' अनुत्सुकया 'रायहंससरिसीए' राजहंसगतिसदृश येत्यर्थः । 'भासत्या ' आश्वस्ता गतिजनितश्रमाभावात् । 'श्रीसत्था' विश्वस्ता सङ्क्षोभाभावादनुत्सुका | 'सुहास गवरगया' सुखेन वा सुखं वा शुभं वा भासनवरं गता या सा तथा । करयलपरिग्गहियं शिरसि प्रदक्षिणावत्ते दशनखं 'अञ्जलि' मुकुलितकमलाकारं कृत्या वदतीति । एवं खलु अहं देवाणुप्पिया' इत्यादि सुगमम् ॥ सूत्रम् ७– देवानांप्रियः सोऽपि मइपुब्वेणं अप्पणो सामाविएणं आभिनिबोधिकप्रभवेन 'बुद्धिविनाणेणं' बुद्धि:साम्प्रदर्शिनी विज्ञानं पूर्वापराविमात्रकम् तेन मतिविशेष भूतौत्पतित्यादिबुद्धिरूप परिच्छेदेनेति । ' अयोग्यहणं ' फलनिश्चयम् ॥ सूत्रम् ८--.-' ओोराला णमित्यादि जाब सुकुमालपाणि अप्रे व्याख्यास्यते ॥ सूत्रम् ९- दिन्नयपरिणयमिते ' विज्ञ एव विज्ञकः स चासो परिणतमात्रश्र कादिष्विति गम्यते विज्ञपरिणतमात्रः । 'जुग्वणकं' यौवनमनुप्राप्तः । 'रिउव्वेय'त्ति क्रम-यजुः सामाथर्पणवेदानां इतिहासः - पुराणं पञ्चमो येषां ते तथा तेषाम् । 'चतुष्हं देयाणं ति विशेष्यपदम् । 'निर्घटक्राणं' निर्घण्टः - नामकोशः । ' संगोबंगाणं' अङ्गानि शिक्षादीनि षट्, उपाङ्गानि तदुक्तार्थ प्रपञ्चनपराः प्रबन्धाः । 'सरहरसाणं'ति ऐदम्पर्ययुक्तानाम् । 'सारए' अध्यापनद्वारेण प्रवर्त्तकः, स्मारको वा अन्येषां 'विस्मृतस्य सूत्रादेः स्मरणात् । 'वार' वारकः, अशुद्ध पाठनिषेधात 'धारण' क्वचित् पाठः, सूत्रधारकः, retarani धारणात्। 'पारव' पारगामी 'षडङ्गविदिति पङ्गानि शिक्षादीनि वस्यमाणानि । 'साङ्गोपाङ्गाना मिति यदुक्तं तद् वेदपरिकरज्ञापनार्थम् अथवा 'वि' दित्यत्र तहिचारक ग्रहीतम्, "विद विचारणे" इति वचनादिति न पुनरुक्तत्वमिति । 'सहिततविसार कापिलीय शास्त्र पण्डितः । संखाणे ति गणित कन्धेषु सुपरिनिष्ठित इति योगः । वेदकत्वमेव व्यनकि सिखाये' शिक्षा --अक्षरस्वरूपनिरूपकं शाखम् कल्पश्च तथाविधसमाचारनिरूपकं शास्त्रमेव तत्तः समाहारखन्द्रात् शिक्षाकल्ये । 'वारणे' शब्दशास्त्रे | 'छं' पदलक्षणशाले । 'निकते' शब्दयुत्पत्तिकारके शबे, "निरुक्तं पदमञ्जनम्" (मि० २-१६८) इति वचनात् । 'ओसामयणें ज्योतिःशाखज्ञानम्, “अय पय" इत्यादि सबै गाय
}
For Private And Personal Use Only