________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। मम ॥
आचार्यश्रीपृथ्वीचन्द्रमरिमणीत कल्पसूत्रटिप्पनकम्।
प्रणम्य वीरमाचर्यसेवर्षि विधिदर्शकम् । श्रीपर्युषणाकल्पस्य, व्याख्या काचिद् विधीयते ॥१॥ पश्चमानस्य सट्टत्तेरस्य .चोद्धत्य चूर्णितः ।
किश्चित् कस्मादपि स्थानात्, परिझानार्थमात्मनः ॥२|| सूत्रम् १–'ते णं काले णं' ति 'ते' इति प्राकृतशैलीवशात् तस्मिन् यस्मिन् भगवानत्रावतीर्ण इह भरते । णकारो याक्यालङ्कारार्थः सर्वत्र द्रष्टव्यः ।' काले' अधिकृतावसर्पिणोचतुरके । 'ते ज' ति तस्मिन् यत्रासौ भगवान् देवानन्दाया ब्राह्मण्या दशमदेवलोकपाणतपुष्पोत्चरविमानात् युतः ।। मूत्रम् २-मुनिमुवत-नेमी हरिवंशसमुद्भवौ, शेषा एकविंशतिः काश्यपगोत्राः । 'अड्ढरत्तकालसमयसित्ति समयः समाचारोऽसि भवतीति कालो वर्णादिरपि स्यान् तथवच्छेदाथै समयप्रहणम् , कालेन विशेषितः कालरूपः समयः, स चार्द्धरात्ररूपोऽपि भवति अतोऽर्द्धरात्रशब्देन विशेषितच, अर्धरात्ररूपः कालसमयोऽर्द्धगत्र कालसमयः । स च पूर्वरात्रकालोऽपि भवत्यत एबापररात्रे, तत्र स्वप्नस्य सद्यःफलस्यात् । हस्त उत्तरो यासां ताः, बहुवचनं बहुकल्याणकापेक्षम् । योग:-चन्द्रेण सह सम्बन्धः । अम्हारव्युत्कान्स्या भवव्युत्क्रान्या शरीरव्युत्क्रान्त्या परित्यागेनेति, एतानि देवभवसम्बन्धीनि परित्यजति । कुक्षौ गर्भवेनोत्पद्यमानः सन् 'ब्युल्कामति' प्रविशतीत्यर्थः ॥ सूत्रम् ३--'चहस्सामिति यतस्तीर्थकरसुराः पर्यन्तसमये अधिकतर कान्तिमन्तो भवन्ति विशिष्टतीर्थकरत्वलामात् ; शेषाणां तु षण्मासावशेपे काले कात्यादिहानिर्भवति,
"माल्यम्लानिः कल्पवृक्षपकम्पः, श्रीहीनाशो वाससां चोपरागः ।
दैन्यं तन्द्रा कामरागाभको, दृष्टिभ्रान्तिपथुश्वारतिश्च ॥2॥” इति । 'चयमाणे न जाणइ' त्ति एकसामयिकत्वात् च्यवनस्य, "एगसामइओ नधि उवभोगो" त्ति,
काषितलिरूयते है. जे०॥
For Private And Personal Use Only