SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । मम ॥ आचार्यश्रीपृथ्वीचन्द्रमरिमणीत कल्पसूत्रटिप्पनकम्। प्रणम्य वीरमाचर्यसेवर्षि विधिदर्शकम् । श्रीपर्युषणाकल्पस्य, व्याख्या काचिद् विधीयते ॥१॥ पश्चमानस्य सट्टत्तेरस्य .चोद्धत्य चूर्णितः । किश्चित् कस्मादपि स्थानात्, परिझानार्थमात्मनः ॥२|| सूत्रम् १–'ते णं काले णं' ति 'ते' इति प्राकृतशैलीवशात् तस्मिन् यस्मिन् भगवानत्रावतीर्ण इह भरते । णकारो याक्यालङ्कारार्थः सर्वत्र द्रष्टव्यः ।' काले' अधिकृतावसर्पिणोचतुरके । 'ते ज' ति तस्मिन् यत्रासौ भगवान् देवानन्दाया ब्राह्मण्या दशमदेवलोकपाणतपुष्पोत्चरविमानात् युतः ।। मूत्रम् २-मुनिमुवत-नेमी हरिवंशसमुद्भवौ, शेषा एकविंशतिः काश्यपगोत्राः । 'अड्ढरत्तकालसमयसित्ति समयः समाचारोऽसि भवतीति कालो वर्णादिरपि स्यान् तथवच्छेदाथै समयप्रहणम् , कालेन विशेषितः कालरूपः समयः, स चार्द्धरात्ररूपोऽपि भवति अतोऽर्द्धरात्रशब्देन विशेषितच, अर्धरात्ररूपः कालसमयोऽर्द्धगत्र कालसमयः । स च पूर्वरात्रकालोऽपि भवत्यत एबापररात्रे, तत्र स्वप्नस्य सद्यःफलस्यात् । हस्त उत्तरो यासां ताः, बहुवचनं बहुकल्याणकापेक्षम् । योग:-चन्द्रेण सह सम्बन्धः । अम्हारव्युत्कान्स्या भवव्युत्क्रान्या शरीरव्युत्क्रान्त्या परित्यागेनेति, एतानि देवभवसम्बन्धीनि परित्यजति । कुक्षौ गर्भवेनोत्पद्यमानः सन् 'ब्युल्कामति' प्रविशतीत्यर्थः ॥ सूत्रम् ३--'चहस्सामिति यतस्तीर्थकरसुराः पर्यन्तसमये अधिकतर कान्तिमन्तो भवन्ति विशिष्टतीर्थकरत्वलामात् ; शेषाणां तु षण्मासावशेपे काले कात्यादिहानिर्भवति, "माल्यम्लानिः कल्पवृक्षपकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाभको, दृष्टिभ्रान्तिपथुश्वारतिश्च ॥2॥” इति । 'चयमाणे न जाणइ' त्ति एकसामयिकत्वात् च्यवनस्य, "एगसामइओ नधि उवभोगो" त्ति, काषितलिरूयते है. जे०॥ For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy