Book Title: Kalpsutra
Author(s): Bhadrabahuswami, Punyavijay, Bechardas Doshi
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाइसीएहि नाइसुक्केहि जाव' यतस्तेषां मध्यात् कानिचिद् वातिकानि पैत्तिकानि श्लेष्मविधायकानि च । उक्तं च वाग्भटे--वातलैश्च भवेद् गर्भः, कुजान्धजडवामनः । पित्तलेः रखलतिः पिङ्गः, चित्री पाण्डः कफात्मभिः ॥ १॥( ) 'सव्वत्तुभयमाण' ऋतौ ऋतौ भग्यमानानि यानि सुखानिसुखदेतयः शुभानि वा तानि तथा तैः भोजनाऽऽच्छादनादिभिः | 'गब्भस्स हिवं तमेव गर्भमपेक्ष्य, 'मिमं परिमितं नाधिकानं बा, 'पर्छ' सामान्येन पथ्यम् । किमुक्तं भवति ! 'गम्भपोसणं' गर्भपोषकमिति 'देसे य' उचितमप्रदेशे 'काले य' तथाविधावसरे आहारमाहारेमाणी विवित्तमउपहि' दिविकानिदोषवियुक्तानि लोकान्तरासकोर्णानि वा मूदुकानि च-कोमलानि यानि तथा तैः । 'पइरिक प्रतिरिक्तवेनतथाविघजनापेक्षया विजनत्वेन सुखा शुभा वा या सा तथा तया, 'मणाणुकूलाए विहारभूमीए । 'पसस्थदोहला' भनिन्धमनोरथा । 'सम्माणिय' प्राप्ताभिलषितस्य भोगात् । 'अविमाणिय' क्षणमपि लेशेनापि च नापूर्णमनोरयेत्यर्थः । अत एव 'वोच्छिन्न' त्रुटितवाञ्छेत्यर्थः । 'संपुग्न' अभिलषितार्थपूरणात् । 'वैवणीय' व्यपनीतदोहदा । दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानायाह-विणीयदोहल'त्ति। ['ववगयरोग'] इत्यादि, इह च मोह:-मूढता परित्रासः-अकस्माद्यम् । इह स्थाने वाचनान्तरे 'सुहं सुहेगे' ति सुखं सुखेन यथा भवति गर्मानाबाधया 'आसयइ' आश्रयतिआश्रयणीयं यस्तु, 'सयह' शेते, 'चिहई' ऊर्ध्वस्थानेन तिष्ठति, 'विहरई' विचरति, 'निसीयह उपविशति, 'तुयट्टई' शव्यायां वर्तन इति ॥ सूत्रम् ९५'तं रयणि जाव सिद्धथरायमवर्णसि हिरन्नवास' हिरण्यं-रूप्यम्, घटितमुवर्णमित्यन्ये, वर्षः-अल्पतरः वृष्टिस्तु-मह्तीति, 'बीयवासं जाव' सुगमं 'मल्लवासं च' माल्यं तु-प्रथितपुष्पाणि, वर्णः-चन्दनम्, चूर्ण:गन्धद्रव्यसम्बन्धी, गन्धाः-कोष्ठपुटपाकाः, वसुधाराव वर्षन्ति ।। भियमाषिताभिधा [चेटी] राजानं वापयति, यथा-पिययाए प्रियार्थतायै प्रीत्यर्थमित्यर्थः 'पियं निवेएमो' प्रियं–इष्टं वस्तु पुत्रजन्मलक्षणं निवेदयामः, 'पियं मे भवतु' एतच प्रियनिवेदने प्रियं 'भे' भवतां भवतु, तदन्यद्वा प्रियं भवन्विति । तस्या दान 'मउडवळ'ति मुकुटस्य राजचिहत्वात् खीणां चानुचितत्वात् तस्येति तर्जनम्, 'जहामालियं' यथाधारित"मल मल्ल धारणे" इति यथापरिहितमित्यर्थः 'ओमोयं' अवमुच्यते-परिधीयते यः सः भवमोकः-आभरणं तम् । 'मत्थए धोयइ' अङ्गप्रतिचारिकाणां मस्तकानि क्षालयति दासत्वापनयनाथम्, स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति कोकव्यवहारः ॥ सूत्रैम् ९७-'चारगसोहण बन्दमोचनमित्यर्थः ।
अत्र सम्वपि टिप्पनकादशेषु 'अवणीय' इति दश्यते ॥
२ एनं टिप्पमकांशमवलोक्य श्रीमद्भिः कल्पकिरणावलौतिकनिः स्वतौ "पियट्ठयाप पियं निवेपमो, पियं मे भवतु, मउपज महामालियं मोमयं मत्थप धोया-ति क्वचिद श्यते" इत्येवं यद वाचनान्तरस्वेन निष्तिमस्ति तत्र सरकल्यामः, यतो न टिप्पणकहता द सत्रस्वेन व्याख्याते वर्तते, किन्तु ज्ञातासचायनुसारतः प्रसासचनमात्रमेव कृतं बरीषस्यत इति नेवाय टिप्प. पकनिर्दिो व्याख्यातम्यापि सम्हसूत्रांसो वाचनान्तराई इत्यत्रार्थे तद्विद एए प्रमाणमिति ।।
३ टिप्पनककृभिप्रायेण सप्तनवतितम सूत्र मिस्थंकप सम्मान्यते-सिप्पामेव मो देवाणुपिया!कुरपुरे मगरे चारगसोहर्ण करेल, चारगसोडणं २ता माणुम्माणवरणं करेहमाणु२ता उस्मर्फ
For Private And Personal Use Only

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255