________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाइसीएहि नाइसुक्केहि जाव' यतस्तेषां मध्यात् कानिचिद् वातिकानि पैत्तिकानि श्लेष्मविधायकानि च । उक्तं च वाग्भटे--वातलैश्च भवेद् गर्भः, कुजान्धजडवामनः । पित्तलेः रखलतिः पिङ्गः, चित्री पाण्डः कफात्मभिः ॥ १॥( ) 'सव्वत्तुभयमाण' ऋतौ ऋतौ भग्यमानानि यानि सुखानिसुखदेतयः शुभानि वा तानि तथा तैः भोजनाऽऽच्छादनादिभिः | 'गब्भस्स हिवं तमेव गर्भमपेक्ष्य, 'मिमं परिमितं नाधिकानं बा, 'पर्छ' सामान्येन पथ्यम् । किमुक्तं भवति ! 'गम्भपोसणं' गर्भपोषकमिति 'देसे य' उचितमप्रदेशे 'काले य' तथाविधावसरे आहारमाहारेमाणी विवित्तमउपहि' दिविकानिदोषवियुक्तानि लोकान्तरासकोर्णानि वा मूदुकानि च-कोमलानि यानि तथा तैः । 'पइरिक प्रतिरिक्तवेनतथाविघजनापेक्षया विजनत्वेन सुखा शुभा वा या सा तथा तया, 'मणाणुकूलाए विहारभूमीए । 'पसस्थदोहला' भनिन्धमनोरथा । 'सम्माणिय' प्राप्ताभिलषितस्य भोगात् । 'अविमाणिय' क्षणमपि लेशेनापि च नापूर्णमनोरयेत्यर्थः । अत एव 'वोच्छिन्न' त्रुटितवाञ्छेत्यर्थः । 'संपुग्न' अभिलषितार्थपूरणात् । 'वैवणीय' व्यपनीतदोहदा । दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानायाह-विणीयदोहल'त्ति। ['ववगयरोग'] इत्यादि, इह च मोह:-मूढता परित्रासः-अकस्माद्यम् । इह स्थाने वाचनान्तरे 'सुहं सुहेगे' ति सुखं सुखेन यथा भवति गर्मानाबाधया 'आसयइ' आश्रयतिआश्रयणीयं यस्तु, 'सयह' शेते, 'चिहई' ऊर्ध्वस्थानेन तिष्ठति, 'विहरई' विचरति, 'निसीयह उपविशति, 'तुयट्टई' शव्यायां वर्तन इति ॥ सूत्रम् ९५'तं रयणि जाव सिद्धथरायमवर्णसि हिरन्नवास' हिरण्यं-रूप्यम्, घटितमुवर्णमित्यन्ये, वर्षः-अल्पतरः वृष्टिस्तु-मह्तीति, 'बीयवासं जाव' सुगमं 'मल्लवासं च' माल्यं तु-प्रथितपुष्पाणि, वर्णः-चन्दनम्, चूर्ण:गन्धद्रव्यसम्बन्धी, गन्धाः-कोष्ठपुटपाकाः, वसुधाराव वर्षन्ति ।। भियमाषिताभिधा [चेटी] राजानं वापयति, यथा-पिययाए प्रियार्थतायै प्रीत्यर्थमित्यर्थः 'पियं निवेएमो' प्रियं–इष्टं वस्तु पुत्रजन्मलक्षणं निवेदयामः, 'पियं मे भवतु' एतच प्रियनिवेदने प्रियं 'भे' भवतां भवतु, तदन्यद्वा प्रियं भवन्विति । तस्या दान 'मउडवळ'ति मुकुटस्य राजचिहत्वात् खीणां चानुचितत्वात् तस्येति तर्जनम्, 'जहामालियं' यथाधारित"मल मल्ल धारणे" इति यथापरिहितमित्यर्थः 'ओमोयं' अवमुच्यते-परिधीयते यः सः भवमोकः-आभरणं तम् । 'मत्थए धोयइ' अङ्गप्रतिचारिकाणां मस्तकानि क्षालयति दासत्वापनयनाथम्, स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति कोकव्यवहारः ॥ सूत्रैम् ९७-'चारगसोहण बन्दमोचनमित्यर्थः ।
अत्र सम्वपि टिप्पनकादशेषु 'अवणीय' इति दश्यते ॥
२ एनं टिप्पमकांशमवलोक्य श्रीमद्भिः कल्पकिरणावलौतिकनिः स्वतौ "पियट्ठयाप पियं निवेपमो, पियं मे भवतु, मउपज महामालियं मोमयं मत्थप धोया-ति क्वचिद श्यते" इत्येवं यद वाचनान्तरस्वेन निष्तिमस्ति तत्र सरकल्यामः, यतो न टिप्पणकहता द सत्रस्वेन व्याख्याते वर्तते, किन्तु ज्ञातासचायनुसारतः प्रसासचनमात्रमेव कृतं बरीषस्यत इति नेवाय टिप्प. पकनिर्दिो व्याख्यातम्यापि सम्हसूत्रांसो वाचनान्तराई इत्यत्रार्थे तद्विद एए प्रमाणमिति ।।
३ टिप्पनककृभिप्रायेण सप्तनवतितम सूत्र मिस्थंकप सम्मान्यते-सिप्पामेव मो देवाणुपिया!कुरपुरे मगरे चारगसोहर्ण करेल, चारगसोडणं २ता माणुम्माणवरणं करेहमाणु२ता उस्मर्फ
For Private And Personal Use Only